Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 744
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पा,पाका०] पराशरमाधवः। विजेऽस वा"-इति । अमाहितानिशब्देनार्धाधानेनाहितामिर्टयते । अखनौकरणं जलसमोपे श्राद्धकरणे वेदितव्यम् । तदाह कात्यायनः, "विष्णुधर्मोत्तरे वाऽसु मार्कण्डेयनयः स्मृतः । .. स यदाऽपां समीपे स्थानाद्धं ज्ञेयो विधिस्तदा" इति । यत्तु मनुनोतम्, "अन्यभावे तु विप्रस्थ पाणवेवोपपादयेत्” इति । तयाचारिविषयम् । तदाह जाकर्ण्यः, "अग्न्यभावे तु विप्रस्य पाणौ दद्यात्तु दक्षिणे । अन्धभावः मतस्तावद्यावहाऱ्यां न विन्दति" इति । विद्यमानेऽप्यनौ काम्यादिषु चतर्ष श्राद्धेषु ब्राधणपाणवेव होमः । तदाहाकाराः,- ... “अन्वष्टक्यं च पूर्वद्युर्मामिमामि च पाळणम् । काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टमम् ॥ चतुर्बाधेषु मानौनामग्रौ होमो विधीयते । । पियब्राह्मणहस्ते स्थादुत्तरेषु चतुर्वपि” इति । "हेमन्तगिभिरयोश्चतर्णमपरपक्षाणामष्टम्योऽष्टकाः" इति विहितान्यष्टकाश्राद्धानि। तत्राष्टकाश्राद्धानामुत्तरदिने नवम्या क्रियमाणं श्राद्धमन्वष्टक्यम् । पूर्वयुः सप्तम्यां क्रियमाणं श्राद्धं 'पूर्वद्युः'इति पदेन लक्षणयोक्तम् । प्रतिमासं क्रियमाणमापरपक्षिकं श्राद्धं 'मासिमामि' इत्यनेनोक्तम्। पार्वणं सर्वश्राद्धप्रकृतीभूतममावस्याश्राद्धम्। काम्यं पुत्रादिफलकाममया क्रियमाणं श्राद्धम्। आभ्यु For Private And Personal

Loading...

Page Navigation
1 ... 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803