Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 746
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३ष्य, च्या का० 1] करोऽप्युपलक्ष्यते । उभयत्रापि विकल्पेना नौकरणस्य विधानात् । पाणितले तस्थान्नस्य विनियोगमाह गृह्यपरिशिष्टकारः, - पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir "यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् । ratभावेन भोकव्यं पृथग्भावो न विद्यते ॥ ७४१ नं पाणितले दत्तं पूर्वमनन्त्यबुद्धयः । पितरस्तेन तृप्यन्ति शेषान्नं न लभन्ति ते” – इति । यदा दैवविप्रकरे होमस्तदा । पटमातामह श्राद्धदयार्थं सहदेवानुष्ठेयः । देवभेदेऽपि तत्राधिकरणकारकस्य संप्रतिपन्नत्वात् । यदा पित्रा करे होमस्तदा मातामहब्राह्मणकरेऽपि पृथगनुष्ठेयः, वैश्वदे विकतत्वेऽपि तत्राधिकरणकारकस्यासंप्रतिपन्नत्वात् (९) । For Private And Personal तथा च कात्यायनः, -- (१) दैवब्रह्मणहस्ते होमविधानपक्षे देवब्राह्मणहस्तएवासौकर होमस्याधारइति सएव तस्याधिकरणकारकं, व्याधारस्यैवाधिकरण कारकतया स्मरणात् । वैश्वदेवभेदेऽपि एकस्मिन् वैश्वदेवब्राह्मणहस्ते नौकर होमे कृतेऽपि शास्त्रोक्तएवाधारे स कृतो भवतीति नास्य पुनरावृत्तिः । पित्र्चब्राह्मणहस्ते होमपते हि पितृब्राह्मणहन्त एव होमस्याधिकरणकारकं भवति । मातामहपते तु न पिब्राह्मणो. वर्त्तते किन्त्वन्यएव । पित्र्यब्राह्मणहस्ते होमविधिस्तु पितृपक्षएव प्रवर्त्तते । तस्य च 'मातामहानामप्येवं ' - इत्याद्यतिदेशबलान्मातामहपते प्राप्तिः । एवच्च पिरब्राह्मणस्थाने मातामचब्राह्मणवत् पितामहस्तस्थाने मातामह ब्राह्मणहस्तोऽपि तत्पक्षीयाग्नौकरणहोमाधारतया अतिदेशेन प्राप्यते इति व्यक्तमधिकर णकारकस्य भिन्नत्यम् । तथाचाधिकरणकारकभेदात् होमोऽपि भेदेनैव कर्त्तव्यइति भावः ।

Loading...

Page Navigation
1 ... 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803