________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३ष्य, च्या का० 1]
करोऽप्युपलक्ष्यते । उभयत्रापि विकल्पेना नौकरणस्य विधानात् । पाणितले तस्थान्नस्य विनियोगमाह गृह्यपरिशिष्टकारः, -
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
"यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् । ratभावेन भोकव्यं पृथग्भावो न विद्यते ॥
७४१
नं पाणितले दत्तं पूर्वमनन्त्यबुद्धयः । पितरस्तेन तृप्यन्ति शेषान्नं न लभन्ति ते” – इति । यदा दैवविप्रकरे होमस्तदा । पटमातामह श्राद्धदयार्थं सहदेवानुष्ठेयः । देवभेदेऽपि तत्राधिकरणकारकस्य संप्रतिपन्नत्वात् । यदा पित्रा करे होमस्तदा मातामहब्राह्मणकरेऽपि पृथगनुष्ठेयः, वैश्वदे विकतत्वेऽपि तत्राधिकरणकारकस्यासंप्रतिपन्नत्वात् (९) ।
For Private And Personal
तथा च कात्यायनः, --
(१) दैवब्रह्मणहस्ते होमविधानपक्षे देवब्राह्मणहस्तएवासौकर होमस्याधारइति सएव तस्याधिकरणकारकं, व्याधारस्यैवाधिकरण कारकतया स्मरणात् । वैश्वदेवभेदेऽपि एकस्मिन् वैश्वदेवब्राह्मणहस्ते नौकर होमे कृतेऽपि शास्त्रोक्तएवाधारे स कृतो भवतीति नास्य पुनरावृत्तिः । पित्र्चब्राह्मणहस्ते होमपते हि पितृब्राह्मणहन्त एव होमस्याधिकरणकारकं भवति । मातामहपते तु न पिब्राह्मणो. वर्त्तते किन्त्वन्यएव । पित्र्यब्राह्मणहस्ते होमविधिस्तु पितृपक्षएव प्रवर्त्तते । तस्य च 'मातामहानामप्येवं ' - इत्याद्यतिदेशबलान्मातामहपते प्राप्तिः । एवच्च पिरब्राह्मणस्थाने मातामचब्राह्मणवत् पितामहस्तस्थाने मातामह ब्राह्मणहस्तोऽपि तत्पक्षीयाग्नौकरणहोमाधारतया अतिदेशेन प्राप्यते इति व्यक्तमधिकर णकारकस्य भिन्नत्यम् । तथाचाधिकरणकारकभेदात् होमोऽपि भेदेनैव कर्त्तव्यइति भावः ।