SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७४२ पराशरमाधवः। [३ब०,या का। "मातामहस्य भेदेऽपि कुर्यात्तन्ने च* मानिकः” इति । वैश्वदेविकस्य भेदे तन्त्रे च मातामहस्य मातामहार्थब्राहाणस्थापि पाणौ होम साग्निकः कुर्य्यादित्यर्थः । पाचाणि दिः प्रक्षालयेत् । तथा च ब्रह्माण्डपुराणम्, "प्रक्षाल्य हस्तपात्रादि पश्चादभिर्दिधाभवत् । प्रक्षालनं जलं दर्भेस्तिलमिनं क्षिपेछुचौ” इति। हस्तेन निर्मष्टं पात्रादौति मध्यमपदलोपौ समासः । श्रादिशब्देन वृतादिधारणार्थं ग्टह्यते । एवं प्रचालितेषु प्रात्रेषु हुतशेषं प्राचौगावीतौ पिटपात्रेषु निधाय सम्पादितान् पदार्थान् परिवेषयेत् । तथा च शौनकः, "हत्वाऽयौ परिशिष्टन्तु पिटपात्रेष्वनन्तरम् । निवेद्यैवापसन्येन परिवेषणमाचरेत्” इति । अपसव्येनेति इतषनिवेदनेनान्वेति न परिवेषणेन । अतएव कार्णाजिनिः, "अपसव्येन कर्त्तव्यं पिश्यं कृत्यं विशेषतः । अवदानादृते सर्वमेवं मातामहेष्वपि"--इति । परिवेषणप्रकारो मनुना दर्शितः, "पाणिभ्यामुपसंग्टह्य स्खयमन्त्रस्य बर्द्धितम् । विप्रान्तिके पितॄन् ध्यायन् शनकैरूपनिक्षिपेत्”-इति । अवस्य वर्द्धितमनेन पूर्ण परिवेषणपात्रं विप्रान्तिके भोजनार्थ * कुर्यात्तत्रैव,-इति ना० शाः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy