SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। ३१०,०का० । दयिकश्राद्धमभ्युदय इति पदेनोकम् । अष्टकाख्यश्राद्धमष्टम्यामिति पदेनोक्तम् । एकोद्दिष्टपदेन सपिण्डीकरणं लक्षणयोनं, मपिण्डौकरणे एकोद्दिष्टस्थापि सद्भावात् । एषां मध्ये प्रायेषु चतर्षु माग्निकानाममावेवाग्नौकरणहोमः, उत्तरेषु माग्नौनां पियवाह्मणहस्तएवेति । पाणौ होमे तु विशेषः कात्यायनेन दर्णितः, "पित्र्ये यः पत्रिमूर्द्धन्यस्तस्य पाणावननिकः । हत्वा मन्नवदन्येषां वृष्णों पात्रेषु निक्षिपेत्”- इति । यत्तु यमेनोक्रम्, "दैवविप्रकरेऽममिः कृत्वाऽमौकरणं द्विजः" इति। तत्र विकल्पेन व्यवस्था द्रष्टव्या। दैविकब्राह्मणपाणी होमपक्षेऽपि पियवाह्मणपात्रेष्वेव शेषं निक्षिपेत् । अतएव वायुपुराणम्, "इत्वा दैवकरेऽनग्निः शेषं पिये निवेदयेत् । न हि स्मृताः शेषभाजो विश्वेदेवाः पुराणगैः” इति । पाण होमे यत्कर्तव्यं तदाह शौनकः । “अनग्निश्चेदाद्यं ग्टहीत्वा भवत्सेवामौकरणम्-इति पूर्ववत्तथाऽस्विति”। अयमर्थः। श्राद्यं इतनुतमन्नं ग्टहीत्वा "भवत्खेवाग्नौकरणहोमं करिव्ये” इति पूर्ववत् पृष्ट्वा तथाऽस्विति तैरनुज्ञातोजुड्यात्, इति । यमोऽपि, “अनौकरणवत्तत्र होमोदैवकरे भवेत्।। पर्यस्तदर्भानास्तीर्य यतो ह्यग्निसमो हि मः" इति । पर्यस्तदर्भाः परिस्तरणयोग्यदर्भाः। दैवकरग्रहणेन पिठ्यब्राह्मण* हेमन्तशिशिरयोरित्यारभ्य एतदन्तोग्रन्यो नाति ना पुस्तके । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy