________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
३१०,०का० ।
दयिकश्राद्धमभ्युदय इति पदेनोकम् । अष्टकाख्यश्राद्धमष्टम्यामिति पदेनोक्तम् । एकोद्दिष्टपदेन सपिण्डीकरणं लक्षणयोनं, मपिण्डौकरणे एकोद्दिष्टस्थापि सद्भावात् । एषां मध्ये प्रायेषु चतर्षु माग्निकानाममावेवाग्नौकरणहोमः, उत्तरेषु माग्नौनां पियवाह्मणहस्तएवेति । पाणौ होमे तु विशेषः कात्यायनेन दर्णितः,
"पित्र्ये यः पत्रिमूर्द्धन्यस्तस्य पाणावननिकः ।
हत्वा मन्नवदन्येषां वृष्णों पात्रेषु निक्षिपेत्”- इति । यत्तु यमेनोक्रम्,
"दैवविप्रकरेऽममिः कृत्वाऽमौकरणं द्विजः" इति। तत्र विकल्पेन व्यवस्था द्रष्टव्या। दैविकब्राह्मणपाणी होमपक्षेऽपि पियवाह्मणपात्रेष्वेव शेषं निक्षिपेत् । अतएव वायुपुराणम्,
"इत्वा दैवकरेऽनग्निः शेषं पिये निवेदयेत् ।
न हि स्मृताः शेषभाजो विश्वेदेवाः पुराणगैः” इति । पाण होमे यत्कर्तव्यं तदाह शौनकः । “अनग्निश्चेदाद्यं ग्टहीत्वा भवत्सेवामौकरणम्-इति पूर्ववत्तथाऽस्विति”। अयमर्थः। श्राद्यं इतनुतमन्नं ग्टहीत्वा "भवत्खेवाग्नौकरणहोमं करिव्ये” इति पूर्ववत् पृष्ट्वा तथाऽस्विति तैरनुज्ञातोजुड्यात्, इति । यमोऽपि,
“अनौकरणवत्तत्र होमोदैवकरे भवेत्।।
पर्यस्तदर्भानास्तीर्य यतो ह्यग्निसमो हि मः" इति । पर्यस्तदर्भाः परिस्तरणयोग्यदर्भाः। दैवकरग्रहणेन पिठ्यब्राह्मण* हेमन्तशिशिरयोरित्यारभ्य एतदन्तोग्रन्यो नाति ना पुस्तके ।
For Private And Personal