________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पा,पाका०]
पराशरमाधवः।
विजेऽस वा"-इति । अमाहितानिशब्देनार्धाधानेनाहितामिर्टयते । अखनौकरणं जलसमोपे श्राद्धकरणे वेदितव्यम् । तदाह कात्यायनः,
"विष्णुधर्मोत्तरे वाऽसु मार्कण्डेयनयः स्मृतः । .. स यदाऽपां समीपे स्थानाद्धं ज्ञेयो विधिस्तदा" इति । यत्तु मनुनोतम्,
"अन्यभावे तु विप्रस्थ पाणवेवोपपादयेत्” इति । तयाचारिविषयम् । तदाह जाकर्ण्यः,
"अग्न्यभावे तु विप्रस्य पाणौ दद्यात्तु दक्षिणे ।
अन्धभावः मतस्तावद्यावहाऱ्यां न विन्दति" इति । विद्यमानेऽप्यनौ काम्यादिषु चतर्ष श्राद्धेषु ब्राधणपाणवेव होमः । तदाहाकाराः,- ...
“अन्वष्टक्यं च पूर्वद्युर्मामिमामि च पाळणम् । काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टमम् ॥ चतुर्बाधेषु मानौनामग्रौ होमो विधीयते । । पियब्राह्मणहस्ते स्थादुत्तरेषु चतुर्वपि” इति । "हेमन्तगिभिरयोश्चतर्णमपरपक्षाणामष्टम्योऽष्टकाः" इति विहितान्यष्टकाश्राद्धानि। तत्राष्टकाश्राद्धानामुत्तरदिने नवम्या क्रियमाणं श्राद्धमन्वष्टक्यम् । पूर्वयुः सप्तम्यां क्रियमाणं श्राद्धं 'पूर्वद्युः'इति पदेन लक्षणयोक्तम् । प्रतिमासं क्रियमाणमापरपक्षिकं श्राद्धं 'मासिमामि' इत्यनेनोक्तम्। पार्वणं सर्वश्राद्धप्रकृतीभूतममावस्याश्राद्धम्। काम्यं पुत्रादिफलकाममया क्रियमाणं श्राद्धम्। आभ्यु
For Private And Personal