________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७३०
पराशरमाधवः।
श्व०,चाका ।
नमोऽनये कव्यवाहनाय स्खधानमः" इति पिण्डपित्यज्ञविधानेमानौ जुहुयात् । ततोमेक्षणं हुवा हुतशेषं यथालाभोपपनेषु पित्रादिभाजनेषु दद्यात् न वैश्वदेवभाजनेषु । तदुकं पुराणे,____ “अनौकरणशेषन्तु न दद्यादैश्वदैविके" इति ।
अनौकरणञ्च प्राचीनावौत्युपवीतौ वा कुर्यात् । तत्प्रकृतिभूतस्य पिण्डपित्यज्ञस्य दैविकत्वपैटकत्वाभ्यामुभयविधवेन विकल्पितोभयधर्मकत्वात्, तद्विकृतिभूताग्नौकरणहोमेऽपि प्राचौनाबौतित्वोपवौतिवयोर्विकल्पोऽवगम्यते। अत्र च यथाशाखं व्यवस्था द्रष्टव्या । अनौकरणञ्च स्मार्त्तत्वेन विवाहाम्रो कर्त्तव्यम् । यदा तु सर्वाधानेनौपासनामिनास्ति, तदा दक्षिणानौ जुहुयात्, तदमविधाने लौकिकानौ । तथा च वायुपुराणम्,
"अाहत्य दक्षिणाग्निन्तु होमार्थं वै प्रयत्नतः ।
अन्यर्थं लौकिकं वाऽपि जुहुयात्कर्ममिद्धये"-इति । अग्न्यर्थमौपासनामिकार्यसिद्ध्यर्थम् । दक्षिणायमविधाने पाणी होमः कर्त्तव्यः । तथा च स्मृत्यन्तरम्,____ "हस्तेऽमौकरणं कुर्य्यादनौ वा सानिको विजः" इति ।
सामिकः सर्वाधानेनाहितानिर्दक्षिणान्यमबिधाने हस्ते लौकिकेऽनौ वाऽौकरणं कुर्यादित्यर्थः । यदा वर्धाधानेनाहितानिरप्पमिमान्। तदोपासनानावनोकरणं कुर्यात्, तदभावे विजपाणवसु वा। तथाच मार्कण्डेयः, । "अनाहितामिस्खोपासनान्यभावे
* पित्रादिभोजनपात्रेषु.-इति मु० । + यदा व धानेनाहितामिरनाहितामिवाऽमिमान्, इति मु.।
For Private And Personal