SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir खा,पाका पराशरमाधवः। चनस्य पृथग्विधानं न स्यात् । ()एवमयं दत्वा तेषाम|दकानां संत्रवान् विप्रहस्तेभ्यः पात्रेषु गलितान् पिटपाने मंग्टह्य तत्याचं न्युजमधोमुखं “पिढभ्यः स्थानममि"-इत्यधः कुर्यात् भूमौ निद. ध्यात् इत्यर्थः । न्युअकरणानन्तरकर्त्तव्यमाइ वैजावापः, "तस्योपरि कुशान्दवा प्रदद्यादेवपूर्वकम् । गन्धपुष्पाणि धूपञ्च दोपवस्त्रोपवीतकम्” इति ॥ दैवपूर्वकमित्ययं पदार्थानुसमयो याज्ञवलक्योक्नकाण्डानुसमयेन सह विकल्पते इत्यविरोधः । एवं गन्धपुष्पादिभिर्बाह्मणानभ्यर्यायौ करणाख्यं कर्म कुर्यात् । तदाह कात्यायनः, "गन्धाब्राह्मणमात्याला पुष्पाण्य॒तुभवानि च । धूपं चैवानुपूर्वण अग्नौ कुर्यादतः परम्" इति । अग्नौ करणप्रकारमाह याज्ञवल्क्या, "अग्नौ करिष्यन्नादाय पृच्छत्यवं तलुतम् । कुरुष्वेत्यभ्यनुज्ञातो हुवाऽमौ पिढयज्ञवत् ॥ इतशेषं प्रदद्यात्तु भाजनेषु समाहितः । यथालाभोपपन्नेषु रौप्येषु तु विशेषतः” इति ॥ श्रमौ करिष्यन् घृतप्लुतमन्नमादाय “अग्नौ करिव्ये”-इति ब्राह्मणान् पृच्छेत् । तशब्देन शाकादेनिरासः । ततः कुरुष्वेति तैरनुज्ञातः, “सान्निध्यमुपसमाधाय* मेक्षणेनावदाय सोमाय पित्मते खधा __ * सन्निधावुपसमाधाय, इति मु० । (१) दत्त्वाऽयं संखवास्तेषां (७३४।६) इति याज्ञवल्क्यवचनं व्याचछे एव मध्यं दत्त्वेत्यादिना। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy