Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 745
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। ३१०,०का० । दयिकश्राद्धमभ्युदय इति पदेनोकम् । अष्टकाख्यश्राद्धमष्टम्यामिति पदेनोक्तम् । एकोद्दिष्टपदेन सपिण्डीकरणं लक्षणयोनं, मपिण्डौकरणे एकोद्दिष्टस्थापि सद्भावात् । एषां मध्ये प्रायेषु चतर्षु माग्निकानाममावेवाग्नौकरणहोमः, उत्तरेषु माग्नौनां पियवाह्मणहस्तएवेति । पाणौ होमे तु विशेषः कात्यायनेन दर्णितः, "पित्र्ये यः पत्रिमूर्द्धन्यस्तस्य पाणावननिकः । हत्वा मन्नवदन्येषां वृष्णों पात्रेषु निक्षिपेत्”- इति । यत्तु यमेनोक्रम्, "दैवविप्रकरेऽममिः कृत्वाऽमौकरणं द्विजः" इति। तत्र विकल्पेन व्यवस्था द्रष्टव्या। दैविकब्राह्मणपाणी होमपक्षेऽपि पियवाह्मणपात्रेष्वेव शेषं निक्षिपेत् । अतएव वायुपुराणम्, "इत्वा दैवकरेऽनग्निः शेषं पिये निवेदयेत् । न हि स्मृताः शेषभाजो विश्वेदेवाः पुराणगैः” इति । पाण होमे यत्कर्तव्यं तदाह शौनकः । “अनग्निश्चेदाद्यं ग्टहीत्वा भवत्सेवामौकरणम्-इति पूर्ववत्तथाऽस्विति”। अयमर्थः। श्राद्यं इतनुतमन्नं ग्टहीत्वा "भवत्खेवाग्नौकरणहोमं करिव्ये” इति पूर्ववत् पृष्ट्वा तथाऽस्विति तैरनुज्ञातोजुड्यात्, इति । यमोऽपि, “अनौकरणवत्तत्र होमोदैवकरे भवेत्।। पर्यस्तदर्भानास्तीर्य यतो ह्यग्निसमो हि मः" इति । पर्यस्तदर्भाः परिस्तरणयोग्यदर्भाः। दैवकरग्रहणेन पिठ्यब्राह्मण* हेमन्तशिशिरयोरित्यारभ्य एतदन्तोग्रन्यो नाति ना पुस्तके । For Private And Personal

Loading...

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803