________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३८.
पराशरमाधवः ।
[११०,या का
कपिलो गुजिरास्तीकः * पञ्चैते सुखशायिनः"-दति । अयने वर्जनीयानाह मार्कण्डेयः,
"हन्यालये श्मशाने च एकवृक्षे चतुष्पथे । महादेव-रहे वाऽपि मान-वैश्मनि न स्वपेत् ॥ न यक्ष नागायतने स्कन्दस्यायतने तथा । कूल-च्छायासु च तथा शर्करा-लोट-पांशषु ॥ न स्वपेच्च तथा गत विना दीक्षां कथञ्चन । धान्य-गो-विप्र-देवानां गुरुणाञ्च तथोपरि ॥ न चापि भनशयने नाचौ नाशचिः खयम् । नावासा न नमश्च नोत्तरा-स्थित-मस्तकः ॥
नाकाशे सर्वशून्ये च न च चैत्यद्रुमे तथा"-इति । विष्णरपि,-"नावासाः स्वपेन्न-पलाश-भयने न पञ्च-दारु-कृते न-मन-शयने न विद्युदग्धे नामिष्टे न बालमध्ये न चारिमध्ये न धान्ये न गुरु-हुताशन-सुराणामुपरि ? नाच्छिष्टे न दिवि"-दूति । विष्णुपुराणेऽपि,
"नाविशाला न वै भग्नां नासमा मलिना न च ।
न च जन्तुमयों शय्यामधितिछेदनास्तृताम्" इति ॥ उशनाः,-"न तैलाभ्यक-शिराः स्वपेन्नादीक्षितः कृष्णचर्मणि" इति।
* मुनिरास्तिक्यः, इति मु० पुस्तके पाठः । । तटाकान्त-इति मु० पुस्तके पाठः । | नाईवासाननश्चैव,-इति शा० पुस्तके पाठः । 5 न गो-हुताशन-गुरूणामुपरि, इति मु० पुस्तके पाठः।
For Private And Personal