Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३६०, ख०का० । ]
www.kobatirth.org
पराशर माधवः ।
**
Acharya Shri Kailashsagarsuri Gyanmandir
“उग्रगन्धीन्यगन्धीनि चैत्यवृचोद्भवानि च(१) पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च" इति ॥
अत्र रक्तवर्णनिषेधो जलोद्भवव्यतिरिक्तविषयः । श्रतएवोक्तन्तेनैव - " जलोद्भवानि देयानि रक्तान्यपि विशेषतः " - दूति । विष्णुरपि । “वर्जयेदुग्रगन्धीनि * कण्टकिजातानि रक्तानि पुष्पाणि च, मितानि सुगन्धीनि कण्टकिजातान्यपि दद्यात् " - इति । धूपद्रव्यमपि विष्णुधर्मोत्तरे दर्शितम्, -
" धूपो गुग्गुलको देयस्तथा चन्दनमारजः । श्रगरुश्च सकर्पूरस्तुरुष्कस्त्वक् तथैवच" - इति ॥
७२३
----
तुरुष्कः मल्लकीवृक्षः, त्वक् लवङ्गम् । मरीचिरपि - "चन्दनागरुणी चोभे तमालोषीरपद्मकम् ” – इति । वर्जनीयधूपद्रव्यं विष्णुराह । "जीवजञ्च सर्वं न धूपार्थम् " - इति । ( जीवजं कस्तूर्यादि ) "चन्दन कुमकर्पूरागरुपद्मकान्यनुलेपनार्थे”इति ।
दीपार्थने द्रव्यमाह मरीचिः, -
“ष्टतादा तिलतैलादा नान्यद्रव्यात्तु दीपकम् " - इति । अत्र चान्यद्रव्यनिषेधो वसामेदोरूपद्रव्यविषयो (९) न पुन: कौसु - म्भादितैलविषयः । श्रतएव -
वर्जयेदुग्रगन्धीन्यगन्धीनि इति मु० ।
(१) चैत्यवृक्षः पूज्यत्वेन ख्यातोवृक्षः । (२) हृन्मेदस्तु वपा वसा, — इत्यमरः ।
For Private And Personal

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803