Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१०,मा.का
पराशरमाधवः।
पिढभ्यः स्थानमसौति न्युजं पात्रं करोत्यधः” इति ॥ द्विगुणान् द्विगुणभुमान् मतिलान् कुशानासनार्थं ददात् । तदुक्तं काठके। “पितॄणां द्विगुणांस्तिलैः” इति ।
श्रासनदानात्पूर्वं पश्चाच्चोदकं दद्यात् । तथा चाश्वलायनः । "अपः प्रदाय दीन् द्विगुणभुनानासनं प्रदाय” । अध: प्रदायेति श्राद्धे क्षण: क्रियतामिति पूर्ववत् जलं दत्त्वा । पिहनावा हयिष्ये इति ब्राह्मणान् स्पृष्ठा आवाहयेति तैरनुज्ञातः उशन्तस्वेनि मन्त्रेणावार नमो वः पितर इति तिलान् मस्तकादिदक्षिणपादान्तमवकीर्यायान्त नः पितर इति मन्त्रेणोपतिष्ठते । तथाच प्रचेताः,
"शिरःप्रभृति पादान्तं नमो व इति पेटके"-दति । उपस्थानानन्तरकृत्यमुक्तं पुराणे,
"जपेदायान्तु नः इति मन्त्रं सम्यगशेषतः । रक्षार्थं पिटसत्रस्य विकृत्वः सर्वतो दिशम्
तिलांस्तु प्रक्षिपेन्मन्त्रमुच्चार्यापहता इति" ॥ श्राद्याच्छादनान्तं पूर्ववत् कुर्यात्। अत्राथपात्रासनादौ विशेषोविष्णुना दर्णितः । “दक्षिणाग्रेषु दक्षिणापवर्गषु चमसेषु त्रिवपश्रामिञ्चेच्छनोदेवौरिति”। अयमर्थः । दक्षिणाग्रेषु दर्भषु दक्षिणापवर्गतयाऽऽसादितेषु पवित्रान्तर्हितेषु चमसेषु त्रिवर्णपात्रेषु शबोदेवीरभिष्टयति मन्त्रेण प्रतिपात्रमप भाभिच्चेदिति । शौनकोऽपि । “पात्रेषु दर्भान्तर्हितेष्वपः प्रदाय गरोदेवीरभिष्टयइत्यनुमन्त्रितासु तिलानावपति, तिलोऽमि सोमदेवत्यो गोमवो देवनिर्मितः । प्रनमद्भिः प्रत्नखधया पितृनिमाँसोकाम्प्रौणयाहि नः
For Private And Personal

Page Navigation
1 ... 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803