________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१०,मा.का
पराशरमाधवः।
पिढभ्यः स्थानमसौति न्युजं पात्रं करोत्यधः” इति ॥ द्विगुणान् द्विगुणभुमान् मतिलान् कुशानासनार्थं ददात् । तदुक्तं काठके। “पितॄणां द्विगुणांस्तिलैः” इति ।
श्रासनदानात्पूर्वं पश्चाच्चोदकं दद्यात् । तथा चाश्वलायनः । "अपः प्रदाय दीन् द्विगुणभुनानासनं प्रदाय” । अध: प्रदायेति श्राद्धे क्षण: क्रियतामिति पूर्ववत् जलं दत्त्वा । पिहनावा हयिष्ये इति ब्राह्मणान् स्पृष्ठा आवाहयेति तैरनुज्ञातः उशन्तस्वेनि मन्त्रेणावार नमो वः पितर इति तिलान् मस्तकादिदक्षिणपादान्तमवकीर्यायान्त नः पितर इति मन्त्रेणोपतिष्ठते । तथाच प्रचेताः,
"शिरःप्रभृति पादान्तं नमो व इति पेटके"-दति । उपस्थानानन्तरकृत्यमुक्तं पुराणे,
"जपेदायान्तु नः इति मन्त्रं सम्यगशेषतः । रक्षार्थं पिटसत्रस्य विकृत्वः सर्वतो दिशम्
तिलांस्तु प्रक्षिपेन्मन्त्रमुच्चार्यापहता इति" ॥ श्राद्याच्छादनान्तं पूर्ववत् कुर्यात्। अत्राथपात्रासनादौ विशेषोविष्णुना दर्णितः । “दक्षिणाग्रेषु दक्षिणापवर्गषु चमसेषु त्रिवपश्रामिञ्चेच्छनोदेवौरिति”। अयमर्थः । दक्षिणाग्रेषु दर्भषु दक्षिणापवर्गतयाऽऽसादितेषु पवित्रान्तर्हितेषु चमसेषु त्रिवर्णपात्रेषु शबोदेवीरभिष्टयति मन्त्रेण प्रतिपात्रमप भाभिच्चेदिति । शौनकोऽपि । “पात्रेषु दर्भान्तर्हितेष्वपः प्रदाय गरोदेवीरभिष्टयइत्यनुमन्त्रितासु तिलानावपति, तिलोऽमि सोमदेवत्यो गोमवो देवनिर्मितः । प्रनमद्भिः प्रत्नखधया पितृनिमाँसोकाम्प्रौणयाहि नः
For Private And Personal