________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[३ष,या का।
हस्तेविति बहुवचनमुपक्रमगतैकवचनानुरोधादविवचितम् । तदनन्तरमुदकपूर्वकं गन्धादि देयम्। तथा च याज्ञवल्क्यः,
"दत्त्वोदकं गन्धमात्यं धूपदानं प्रदीपकम्” इति । गन्धादिदानमाच्छादनस्याप्युपलक्षणं, तदन्तर्गतत्वात् । एवमासनप्रभृत्याच्छादनपर्यन्तं वैश्वदेविकानं काण्डानुसमयेन(१) कृत्वा पासमाद्याच्छादनपर्यन्तं पिचनं प्राचौनावौत्यप्रदक्षिणं कुर्यात् । तदाह याज्ञवल्क्यः,
"अपसव्यन्ततः कृत्वा पिढणामप्रदक्षिणम्” इति । ननु दैवे पिव्ये च श्रासनाद्याच्छादनपर्यन्तानां पदार्थानामपि पदार्थानुसमयेनैवानुष्ठानं न्याय्यं न तु काण्डानुसमयेन । पदार्थानुममये हि तेषां प्रधानप्रत्यासत्तिर्भवति अवैषम्यं च, अन्यथां केषाञ्चित् प्रधानप्रत्यासत्तिः केषाञ्चिति वैषम्यमापद्येत। सत्यम, आसनादिपदार्थषु वचनबलात्काण्डानुसमयएव स्वीक्रियते । वाचनिकत्वञ्च, 'अपसव्यं ततः कृत्वा'-इति वैश्वदैविकासनादिपदार्थकाण्डादूद्धं पिचनविधानात् । श्रासनादिदानप्रकारमाह मण्व,
“विगुणस्तु कुशान् दत्वा ह्युमन्तवेत्युचा सह । आवाह्य तदनुज्ञातो अपेदायान्तु न स्ततः ॥ यवार्थास्तु तिलैः कार्याः कुर्यादादि पूर्ववत् ।
दत्वाऽध्य संसवांस्तेषां पात्रे कृत्वा विधानतः ॥ (१) देवे रकैक काण्डं छत्वा पिये तत् कर्त्तव्यमिति काण्डानुसमयः। दैव
एकैकं पदार्थं कृत्वा पिये स पदार्थः कर्तव्य इति पदार्थानुसमयः । पदार्थसमूहः काखम् । तथाच देवे बासनप्रभृत्वाच्छादनान्तकृत्यधर्मवमापनानन्तरं पिचो तपकरणोपदेशादन काण्डानुसमयः ।
For Private And Personal