SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३६०, ख०का० । ] www.kobatirth.org पराशर माधवः । ** Acharya Shri Kailashsagarsuri Gyanmandir “उग्रगन्धीन्यगन्धीनि चैत्यवृचोद्भवानि च(१) पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च" इति ॥ अत्र रक्तवर्णनिषेधो जलोद्भवव्यतिरिक्तविषयः । श्रतएवोक्तन्तेनैव - " जलोद्भवानि देयानि रक्तान्यपि विशेषतः " - दूति । विष्णुरपि । “वर्जयेदुग्रगन्धीनि * कण्टकिजातानि रक्तानि पुष्पाणि च, मितानि सुगन्धीनि कण्टकिजातान्यपि दद्यात् " - इति । धूपद्रव्यमपि विष्णुधर्मोत्तरे दर्शितम्, - " धूपो गुग्गुलको देयस्तथा चन्दनमारजः । श्रगरुश्च सकर्पूरस्तुरुष्कस्त्वक् तथैवच" - इति ॥ ७२३ ---- तुरुष्कः मल्लकीवृक्षः, त्वक् लवङ्गम् । मरीचिरपि - "चन्दनागरुणी चोभे तमालोषीरपद्मकम् ” – इति । वर्जनीयधूपद्रव्यं विष्णुराह । "जीवजञ्च सर्वं न धूपार्थम् " - इति । ( जीवजं कस्तूर्यादि ) "चन्दन कुमकर्पूरागरुपद्मकान्यनुलेपनार्थे”इति । दीपार्थने द्रव्यमाह मरीचिः, - “ष्टतादा तिलतैलादा नान्यद्रव्यात्तु दीपकम् " - इति । अत्र चान्यद्रव्यनिषेधो वसामेदोरूपद्रव्यविषयो (९) न पुन: कौसु - म्भादितैलविषयः । श्रतएव - वर्जयेदुग्रगन्धीन्यगन्धीनि इति मु० । (१) चैत्यवृक्षः पूज्यत्वेन ख्यातोवृक्षः । (२) हृन्मेदस्तु वपा वसा, — इत्यमरः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy