Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 723
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७१० पराशरमाधवः। [श्च०,धा०का। "राजीवाः सिंहतुण्डाश्च सशस्काश्चैव सर्वशः" इति। राजीवाः पद्मवर्णः मत्स्याः। सिंहतुण्डाः सिंहमुखाः । शरकैः शक्याकारावयवैः पृष्ठभागगतैः सह वत्तन्ते इति मशल्काः। एते सर्वशः श्राद्धे नित्यभोजने च भक्ष्या इत्यर्थः । देवलोऽपि, "उतूककुररथ्येनग्टधकुक्कुटवायमाः । चकोरः कोकिलो रज्जुदालकश्चाषमझुकौ ॥ पारावतकपोतौ च न भक्ष्याः पक्षिणः स्मृताः । अभक्ष्याः पाजातीनां गोखरोष्ट्राश्वकुञ्जराः॥ सिंहव्याघ्रईशरभाः सीजगरकास्तथा । श्राखुमूषकमार्जारनकुलग्रामशूकराः ॥ श्वस्टगालबकद्वीपिगोलाङ्गलकमर्कटाः" इति । कुररः उत्क्रोशः । मद्गुर्जलकाकः । द्वीपिशब्दो व्याघ्र विशेषपरः । गोलाङ्गलो वानरविशेषः । मर्कटग्रहणं सर्वेषां पञ्चनखानामुपलक्षणार्थम्। अतएव मनुः । “मान्यञ्चनखांस्तथा"-इति । न भक्षयेदिति योजना। अत्र पञ्चनखानां भक्ष्यत्वनिषेधो गोधादिपञ्चकव्यतिरिक्तविषयः । तथाच देवलः, "पञ्च पश्चनखा भक्ष्या धर्मतः परिकीर्तिताः । __ गोधा कूर्मः शश: श्वाविट शल्यकश्चेति ते स्मताः" इति ॥ धर्मत इति हिंसामकृत्वा क्रयादिप्राप्ता भच्या इत्यर्थः । न चायमपूर्वविधिः, रागप्राप्नत्वात्तद्भवणस्य । नापि नियमः, पक्षप्राण्यभावात्। अतो गोधादिपञ्चनखपञ्चकव्यतिरिना न भक्ष्या इति परिमयैव परिशिष्यते । एवञ्च पति विशेषनिषेधवलात्तन्मांसभक्षणे प्रत्यवायो For Private And Personal

Loading...

Page Navigation
1 ... 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803