SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,चा.का.] पराशरमाधवः। २११ "छायायामन्धकारे वा रात्रावहनि वा विजः । ययासुख-मुखः कुर्यात् प्राण-बाधा भयेषु च"- इति । तदपि नौहारान्धकारादि-जनित-दिङ्मोहन-विषयम्। देश-नियमो विष्णुपुराणेऽभिहितः, "नेत्यामिषु विक्षेपमतीत्याभ्यधिकं भुवः।। दूरादावसथान्मूत्रं पुरीषञ्च समाचरेत्”-इति ॥ आपस्तम्बोऽपि,-"दूरादावमथान्मत्र-पुरीषे कुर्याइक्षिणन्दिशमपरी वा" इति । मनुरपि, "दूरादावमथान्मूत्रं दूरात् पादावसेचनम् । उच्छिष्टावनिषेकञ्च दूरादेव समाचरेत्” इति ॥ मएव वर्ध-देशानाह, "न मूवं पथि कुर्वीत न भम्पनि न गो-अजे । न फाल-कटे न जले? न चित्यां न च पर्वते ।। न जीर्ण-देवायतो न वलीके कदाचन । न समन्वेषु गर्नषु || न गच्छन्नाप्यवस्थितः ॥ न नदी-तीरमासाद्य न च पर्वत-मस्तके । - * वाध,-इति मु. पुस्तके पाठः। +च,-इति स• सो पुस्तकयोः पाठः । + पादावनेजनम्, इति म पुस्तके पाठः । हलको न न जले,-इति मु० पुस्तके पाठः । ॥ न चैत्येषु न गर्नेछु,-इति-मु• पुस्तके पाठः । पा न गच्छनाधिरोहितः, इति मु• पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy