________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१२
पराशरमाधवः ।
[ १०,०का।
वाय्वग्नि-विमानादित्यमपः पश्यन् तथैव च* ॥
न कदाचन कुर्वीत विषमत्रस्य विसर्जनम्" इति ॥ चमोऽपि,
तुषाङ्गार-कपालानि देवताऽऽयतनानि च । राजमार्ग-मशानानि क्षेत्राणि च खलानि च ॥ उपरुद्धो न सेवेत छाया-वृक्षं चतुष्यथम् ।। उदकं चोदकांतश्च पन्थानश्च विसर्जयेत्॥
वर्जयेत् वृक्ष-मूलानि चैत्य-श्वभ-बिलानि च" इति ॥ हारीतः,
"अाहारन्तु रहः कुर्यात् विहारश्चैव सर्वदा ।
गुप्ताभ्यां लक्ष्म्युपेतः स्यात् प्रकाशे हीयते श्रिया” इति ॥ आपस्तम्बोऽपि,-"न च सोपानको|| मूत्र-पुरीषे कुर्यात्" इति। यमोऽपि,
"प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् ।
दृष्ट्वा सूर्यं निरीक्षेत गामग्निं ब्राह्मणं तथा" इति ॥ ततो लोष्टादिना परिसृष्ट-गुद-मेहनोटाहीतशिनचोतिष्ठित् । तथा च भरद्वाजः,*** तथैवगाः,-इति न पुस्तके पाठः । + चतुष्पथे,-इनि मु. युस्तके पाठः । । सर्वथा,-इति स. सो. पस्तकयाः पाठः। 5 लक्ष्मीयुक्तः स्यात्, इति मु• पुस्तके पाठः । || सोपानत् ,-इति मु० पुस्तके पाठः। पा परिमछमेहनो,-इति मु. पुस्तके पाठः । ** भारद्वाजः, इति मु० पुस्तके पाठः ।
For Private And Personal