SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ९ख०,आ.का. पराशरमाधवः। "श्रथावकृष्य* विण्मूत्रं लोट-काष्ठ-तणादिना । उदस्तवासा(१) उत्तिष्ठेत् दृढ़ विधत-मेहनः" इति । ॥०॥ इति विएमूत्रात्मर्जाप्रकरणम् ॥०॥ अथ शौच-प्रकपणम् । तत्र याज्ञवल्क्यः , "ग्टहीत-शिश्नश्चोत्थाय निरभ्युद्धतै लैः । गन्ध-लेप-क्षय-करं शौचं कुर्यादतन्द्रितः” इति ॥ देवलोऽपि, "श्रा शौचान्त्रोत्सृजेच्छिनं प्रस्रावाचारयोरपि । गुदं हस्तं च निर्मज्यान्मृदम्भोभि मुहुर्मुडः" इति ॥ दनोऽपि, “तीर्थ शौचं न कुर्वोत कुर्वीतोद्धृत-वारिणा"-इति । अभ्युद्धरणामम्भवे विशेषमार विश्वामित्रः "रनि(२)मात्राजलानीर्थी कुर्याछौचमनुते । पश्चात्तच्छोधयेत्तीर्थमन्यया ह्यइचिर्भवेत्" इति ॥ * यधाप्रकृष्य, -- इति मु० पुस्तके, व्यथापकृष्य,-इति स० पुस्तके पाठः। + विणमूत्र विसर्जन,-इति मु• पुस्तके पाठः। अथ शौचविधिः, इति स० से. पुस्तकयोः पाठः । ६ बाह,-इति मु. पुस्तके पाठः । || विश्वामित्र इति नास्ति मु० पुस्तक । पा रत्निमात्राज्जलं त्यक्त्वा,-इति स. पुस्तके, रनिमात्र जलं त्यक्ता,इत्यन्यत्र पाठः। (९) उदस्तवासाः काटिदेशादुत्क्षिप्तवस्त्रः। (२) प्रकोठे विस्तृतकरे हस्तो, मुध्या तु बद्धया । स रनिः स्यात् , इत्यमरः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy