________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,आ.का.
पराशरमाधवः।
"श्रथावकृष्य* विण्मूत्रं लोट-काष्ठ-तणादिना । उदस्तवासा(१) उत्तिष्ठेत् दृढ़ विधत-मेहनः" इति । ॥०॥ इति विएमूत्रात्मर्जाप्रकरणम् ॥०॥
अथ शौच-प्रकपणम् । तत्र याज्ञवल्क्यः ,
"ग्टहीत-शिश्नश्चोत्थाय निरभ्युद्धतै लैः ।
गन्ध-लेप-क्षय-करं शौचं कुर्यादतन्द्रितः” इति ॥ देवलोऽपि,
"श्रा शौचान्त्रोत्सृजेच्छिनं प्रस्रावाचारयोरपि ।
गुदं हस्तं च निर्मज्यान्मृदम्भोभि मुहुर्मुडः" इति ॥ दनोऽपि,
“तीर्थ शौचं न कुर्वोत कुर्वीतोद्धृत-वारिणा"-इति । अभ्युद्धरणामम्भवे विशेषमार विश्वामित्रः
"रनि(२)मात्राजलानीर्थी कुर्याछौचमनुते ।
पश्चात्तच्छोधयेत्तीर्थमन्यया ह्यइचिर्भवेत्" इति ॥ * यधाप्रकृष्य, -- इति मु० पुस्तके, व्यथापकृष्य,-इति स० पुस्तके पाठः। + विणमूत्र विसर्जन,-इति मु• पुस्तके पाठः।
अथ शौचविधिः, इति स० से. पुस्तकयोः पाठः । ६ बाह,-इति मु. पुस्तके पाठः । || विश्वामित्र इति नास्ति मु० पुस्तक । पा रत्निमात्राज्जलं त्यक्त्वा,-इति स. पुस्तके, रनिमात्र जलं त्यक्ता,इत्यन्यत्र पाठः। (९) उदस्तवासाः काटिदेशादुत्क्षिप्तवस्त्रः। (२) प्रकोठे विस्तृतकरे हस्तो, मुध्या तु बद्धया । स रनिः स्यात् , इत्यमरः ।
For Private And Personal