________________
Shri Mahavir Jain Aradhana Kendra
२१४
www.kobatirth.org
पराशर माधवः ।
शौच-योग्यां मृत्तिकामाच यमः, -
तत्रैव विशेषमाह मरीचिः,—
“हरे मृत्तिकां विप्रः कूलात् सस्कितां तथा ” - इति ।
अतएव यमः, -
" विप्रे शुक्ला तु मच्छीचे रक्ता चत्रे विधीयते । हारिद्र वर्ण वैश्ये तु शूद्रे कृष्णां विनिर्दिशेत्” ॥ उक्त विशेषासम्भवे या काचिद्ग्राह्या । तदाह मनुः, - " यस्मिन्देशे त यतोयं याच यचैव मृत्तिका । सैव तत्र प्रशस्ता स्यात्तया * शौचं विधीयते" - इति ॥ विष्णुपुराणे वर्ज्य टद्विशेषादर्शिताः, -
" वल्मीक - मूषिकेतुखातां मृदमन्तर्जलां तथा । शौचावशिष्टां मेाच नादद्याक्षेप सम्भवाम् ॥
Acharya Shri Kailashsagarsuri Gyanmandir
अन्तः प्राप्यवपनाच्च हलत्खात न कर्दमात् " - इति । अन्तर्जला - मृत्तिका - प्रतिषेधस्तु वापी - कूपादि व्यतिरिक्त-विषयः ।
देवलोऽपि काचिन्निषिद्धामृदोदर्शयति
[१ का०, ख० का ० ।
" वापी - कूप - तड़ागेषु नाहरेद्वाह्यतामृदम् ।
श्राहरेज्जलमध्यात् तु परतामणि बन्धनात् " -- इति ॥
-
" श्रङ्गार-तुष- कीटास्थि-शर्करा- वालुकान्विताम् । वल्मीकेापरि तायान्तः कुड्या-फाल - श्मशानजाम् ॥ ग्रामवाह्यान्तरालस्यां बालुकां पांशुरूपिणीम् ।
* यथा, - इति मु० पुस्तके पाठः । + मोहोत्खातां न कर्दमां - इति मु० पुस्तके पाठः ।
For Private And Personal