SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २१४ www.kobatirth.org पराशर माधवः । शौच-योग्यां मृत्तिकामाच यमः, - तत्रैव विशेषमाह मरीचिः,— “हरे मृत्तिकां विप्रः कूलात् सस्कितां तथा ” - इति । अतएव यमः, - " विप्रे शुक्ला तु मच्छीचे रक्ता चत्रे विधीयते । हारिद्र वर्ण वैश्ये तु शूद्रे कृष्णां विनिर्दिशेत्” ॥ उक्त विशेषासम्भवे या काचिद्ग्राह्या । तदाह मनुः, - " यस्मिन्देशे त यतोयं याच यचैव मृत्तिका । सैव तत्र प्रशस्ता स्यात्तया * शौचं विधीयते" - इति ॥ विष्णुपुराणे वर्ज्य टद्विशेषादर्शिताः, - " वल्मीक - मूषिकेतुखातां मृदमन्तर्जलां तथा । शौचावशिष्टां मेाच नादद्याक्षेप सम्भवाम् ॥ Acharya Shri Kailashsagarsuri Gyanmandir अन्तः प्राप्यवपनाच्च हलत्खात न कर्दमात् " - इति । अन्तर्जला - मृत्तिका - प्रतिषेधस्तु वापी - कूपादि व्यतिरिक्त-विषयः । देवलोऽपि काचिन्निषिद्धामृदोदर्शयति [१ का०, ख० का ० । " वापी - कूप - तड़ागेषु नाहरेद्वाह्यतामृदम् । श्राहरेज्जलमध्यात् तु परतामणि बन्धनात् " -- इति ॥ - " श्रङ्गार-तुष- कीटास्थि-शर्करा- वालुकान्विताम् । वल्मीकेापरि तायान्तः कुड्या-फाल - श्मशानजाम् ॥ ग्रामवाह्यान्तरालस्यां बालुकां पांशुरूपिणीम् । * यथा, - इति मु० पुस्तके पाठः । + मोहोत्खातां न कर्दमां - इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy