________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,या.का.
पराशरमाधवः।
२२१
पाहतामन्यशौचार्थमाददीत न मृत्तिकाम्” इति ॥ हस्त-नियममाह देवलः,
“धर्मविक्षिणं इस्तमधःशौचे न योजयेत् ।
तथा च वामहस्तेन नाभेरूद्धं न शोधयेत्” इति ।। ब्रह्माण्डपुराणे दिनियमोऽभिहितः,
"उद्धृत्योदकमादाय मृतिका चैव वाग्यतः ।
उदङमुखो दिवा कुर्याद्रात्री द्दक्षिणामुखः" इति ॥ मृत्मयामाह शातातपः,
"एका लिङ्ग करे सव्ये तिसो ढे हस्तयोईयोः । मूत्र-शौचं समाख्यातं प्रकृति चिगुणं भवेत्” इति ॥
मनुरपि,
"एका लिङ्गे गुदे तिखस्तथैकत्र करे दश । उभयोः सप्त दातव्यामृदः शद्धिमभीमता ॥ एतच्छौचं ग्टहस्थस्य दिगुणं ब्रह्मचारिणः ।
वानप्रस्थस्य त्रिगुणं यतीनां तु चतुर्गणम्" इति । वौधायनोऽपि,
"पाश्चापाने मृदो योज्या वाम-पादे तथा करे ।
तिस स्तिस्रः क्रमाद्योज्याः सम्यक् औचं चिकीर्वता!"-इति वसिष्ठोऽपि,
* पुरीधे द्विगुणं भवेत् ,-इति मु० पुस्तके पाठः। + मुहिमवाप्नुयात् ,-इति स. सो. पुस्तकयोः पाठः । + चिकीर्षतः, इति मु. पस्तके पाठः ।
For Private And Personal