SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ९ख०,या.का. पराशरमाधवः। २२१ पाहतामन्यशौचार्थमाददीत न मृत्तिकाम्” इति ॥ हस्त-नियममाह देवलः, “धर्मविक्षिणं इस्तमधःशौचे न योजयेत् । तथा च वामहस्तेन नाभेरूद्धं न शोधयेत्” इति ।। ब्रह्माण्डपुराणे दिनियमोऽभिहितः, "उद्धृत्योदकमादाय मृतिका चैव वाग्यतः । उदङमुखो दिवा कुर्याद्रात्री द्दक्षिणामुखः" इति ॥ मृत्मयामाह शातातपः, "एका लिङ्ग करे सव्ये तिसो ढे हस्तयोईयोः । मूत्र-शौचं समाख्यातं प्रकृति चिगुणं भवेत्” इति ॥ मनुरपि, "एका लिङ्गे गुदे तिखस्तथैकत्र करे दश । उभयोः सप्त दातव्यामृदः शद्धिमभीमता ॥ एतच्छौचं ग्टहस्थस्य दिगुणं ब्रह्मचारिणः । वानप्रस्थस्य त्रिगुणं यतीनां तु चतुर्गणम्" इति । वौधायनोऽपि, "पाश्चापाने मृदो योज्या वाम-पादे तथा करे । तिस स्तिस्रः क्रमाद्योज्याः सम्यक् औचं चिकीर्वता!"-इति वसिष्ठोऽपि, * पुरीधे द्विगुणं भवेत् ,-इति मु० पुस्तके पाठः। + मुहिमवाप्नुयात् ,-इति स. सो. पुस्तकयोः पाठः । + चिकीर्षतः, इति मु. पस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy