________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१६
पराशरमाधवः।
[११०,प्रा०का० ।
“पञ्चापाने दर्शकस्मिन्नुभयोः सप्त मृत्तिकाः ।
उभयोः पादयोः सप्त लिङ्गे वे परिकीर्तिते ॥ श्रादित्यपुराणे,*
एकस्मिन् विंशतिहस्ते इयोयाश्चतुर्दश"-इति । विंशत्यादिको ब्रह्मचारि-विषयं, "दिगुणं ब्रह्मचारिणः"इत्युक्रत्वात् । श्रादित्यपुराणे,
"स्त्रीद्रयोरर्द्धमानं प्रोक्तं शौचं मनीषिभिः । दिवाशौचस्य निश्यर्द्ध पथि पादं विधीयते ॥
प्रातः कुर्याद् यथाशकि शक्तः कुर्याद्यथोदितम्" इति ॥ बौधायनोऽपि,
"देशं कालं तथाऽऽत्मानं द्रव्यं द्रव्य-प्रयोजनम् ।
उपपत्तिमवस्थाच ज्ञात्वा शौचं प्रकल्पयेत्” इति ॥ सुद्धपराशरः,
“उपविष्टस्तु विषमूत्रं कर्तुर्यस्तु न विन्दति ।
स|| कुर्यादर्द्धशौचन्तु स्वस्य शौचस्य सर्वदा"-इति ।। श्रानुशामनिके शौचेतिकर्त्तव्यता दर्शिता,
"शौचं कुर्याच्छनै/रोबुद्धिपूर्वममङ्करम्।
* नास्त्येतत् म० पुस्तके। + हयाईया,-इति म० पुस्तके पाठः ।
विंशत्यधिकं.-इति मु० पुस्तके पाठः । 5 समाचरेत्,-इति मु० पुस्तके पाठः । || न,-इति मु० पुस्तके पाठः ।
For Private And Personal