________________
Shri Mahavir Jain Aradhana Kendra
१०, ख० का० । ]
www.kobatirth.org
पराशरमाधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
विप्रुषश्च यथा न स्युर्यथा चोरुं न संस्पृशेत * ॥ बुद्धिपूर्वं प्रयत्नेन यथा नैनः स्पृशेत् द्विजाः " - इति ।
दक्षोऽपि -
“ षड़न्या नख-शृद्धौ तु देयाः शैौचेसुना मृदः । न शौचं वर्ष-धाराभिराचरेत्तु कदाचन" - इति ॥ मरीचिरपि -
".
"तिसृभिः शेोधयेत् पादौ शोध्यो गुल्फौ तथैव च । हस्त त्वामणिबन्धाचा लेप - गन्धापकर्षले !” – इति । यथा-विधि कृते - शौचे गन्धश्चेन्नापगच्छति, तदाह ? मनुः, - “यात्रापत्य मेध्यातो गन्धोलेपश्च तत् कृतः ।
तावन्मृद्वारि देयं स्यात् सर्व्वीस द्रव्य-शुद्धिषु" - इति । मनस्तुष्यभावे तु देवल श्राह -
" यावत्तु शुद्धिं मन्येत तावच्छौचं विधीयते । प्रमाणं शौच मयाथां ॥ न विप्रैरुपदिश्यते " - इति । पितामहोऽपि -
"न यावदुपनीयते" द्विजाः शूद्रास्तथाऽङ्गनाः ।
* न च स्पशेत्,— इति मु० पुस्तके पाठः । + हस्तौ दौ मणिवन्धाश्च - इति मु० पुस्तके पाठः । + लेपगन्धापकर्षणम्, - इति स० स० पुस्तकयेाः पाठः । 8 तत्र, — इति मु० पुस्तके पाठः ।
|| शौचसंख्याया, - इति मु० पुस्तके पाठः ।
पान तावमुपनीयन्ते – इति स० से० प्रा० पुस्तकेषु पाठः ।
,
28
For Private And Personal
२१७