Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 320
________________ बुद्धिविवेचनम् ] न्यायभाष्यम्। 289 क्षणिकाः / कथं पुनर्गम्यते क्षणिका व्यक्तयः ? इति, उपचयापचयप्रबन्धदर्शनात् शरीरादिषु= पक्तिनिवृत्तस्याऽऽहाररसस्य शरीरे रुधिरादिभावेनोपचयोऽपचयश्च प्रबन्धेन प्रवर्तते उपचयाद् व्यक्तीनामुत्पादः अपचयाद् व्यक्तिनिरोधः एवं च सत्यऽवयवपरिणामभेदेन वृद्धिः शरीरस्य कालान्तरं गृह्यते इति सोयं व्यक्तिविशेषधर्मो व्यक्तिमात्रे वेदितव्य इति // 10 // नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा // 11 // ___ सर्वासु व्यक्तिषु उपचयापचयप्रवन्धः शरीरवदिति नायं नियमः, कस्मात् ?, हेत्वभावात्= नात्र प्रत्यक्षमनुमानं वा प्रतिपादकमस्तीति, तस्माद् यथादर्शनमभ्यनुज्ञा- यत्र यत्रोपचयापचयप्रवन्धो दृश्यते तत्र तत्र व्यक्तीनाम् अपरापरोत्पत्तिरुपचयाऽपचयप्रबन्धदर्शनेनाभ्यनुज्ञायते यथा शरीरादिपु. यत्र यत्र न दृश्यते तत्र तत्र प्रत्याख्यायते यथा ग्रावप्रभृतिषु, नैकस्मिन् नानात्वाभिमानः संभवतीत्यर्थः / उक्ते हेतुं जिज्ञासते- कथमिति / हेतुमाह-क्षणिकत्वादिति / क्षणिकशब्दव्युत्पत्तिमाह- क्षणश्चेति, "अष्टादश निमेपास्तु काष्टा. त्रिंशत्तु ताः कला, तास्तु त्रिंशत् क्षणः” इत्यमरः / क्षणिकत्वे हेतुं जिज्ञासते- कथं पुनरिति / हेतुमाह- उपचयेति, शरीरादिषु उपचयापचययोः प्रबन्धस्य= नैरन्तर्यस्य दर्शनात् क्षणिकत्वमित्यन्वयः / आदिशब्देन वृक्षादिकं ग्राह्यम् / उक्तं व्याचष्टे- पक्तीति, पक्तिनिवृत्तस्य= भक्षितान्नपाकसंपन्नस्याऽऽहाररसस्य शरीरे रुधिरादिरूपपरिपामेन ह्रासेन च शरीरस्योपचयापचयौ नैरन्तर्येण प्रवर्तेते. अत एव शरीरस्याहारे सति वृद्धिर्लङ्घनादौ च क्षीणता निरीक्ष्यते तथा चोपचिताऽपचितव्यत्तयोदस्यावश्वकत्वादुपचयादन्या शरीरव्यक्तिरुत्पद्यते अपचयाच पूर्वा शरीरव्यक्तिर्विनश्यतीति प्राप्तम् उपचयाऽपचययोश्च क्षणभेदेन भेदात् शरीरव्यक्तेरपि क्षणभेदेन भेदः प्राप्त इति क्षणिकत्वं सिद्धमित्यर्थः / अत्र प्रत्यक्षं प्रमाणमाह- एवमिति, एवम्= उपच. यापचयाभ्यामुत्पादविनाशयोः संभवे सति अवयवानाम्= रुधिरादीनां परिणामविशेषेण शरीरस्य वृद्धिः कालान्तरे प्रत्यक्षेण गृह्यते, यदि शरीरस्य क्षणिकत्वं न स्याम्कि त्वेकत्वं स्यात् तदा जन्मारभ्य मरणपर्यन्तं समानरूपत्वमेव स्यादिति कुमारत्वयुवत्वादिकं न स्यादित्यर्थः / उपसंहरति- सोयमिति, सोयम्= क्षणिकत्वम् , व्यक्तिविशेषस्य= शरीरस्य, तथा च यथा शरीरे क्षणिकत्वं तथा स्फटिकादिपदार्थमात्रे क्षणिकत्वं वेदितव्यम्. क्षणिकत्वाञ्च नैकस्मिन् नानात्वाभिमानः संभवति येन स्फटिक• दृष्टान्तेनोक्तेन वृत्तौ गौणो नानात्वाभिमान उपपद्येत तस्मादू वृत्तीनां स्वरूपेण मुख्यमेव नानात्वं प्राप्त न तु गौणमित्यर्थः // 10 // उक्तं निराकरोति- नियमति, पदार्थमात्रस्य क्षणिकत्वनियमे हेतुर्नास्तीति यथादर्शनम्= प्रत्यक्षानुसारेण प्रमाणानुरोधेन वा अभ्यनुज्ञा= क्षणिकत्वस्थिरत्वादिकं स्वीक्रियते तथा च शरीरस्य रुधराद्यवयवभेदेनोपचयापचयाभ्यां क्षणिकत्वेपि स्फटिकादिव्यक्तीनां क्षणिकत्वं नोपपद्यते-क्षणिकत्वप्रयोजकीभूतयोरुपचयापचययोरभावादिति सूत्रार्थः / व्याचष्टे- सर्वास्विति, नायं नियमः= न दृश्यते येन क्षणिकत्वं स्यादित्यर्थः / उक्तनियमाभावे हेतुं जिज्ञासते-- कस्मादिति / हेतुमाह- हेत्वभावादिति / उक्तं व्याचष्टे- नात्रेति, अत्र= पदार्थमात्रक्षणिकत्वे, प्रतिपादकम्= प्रमाणम् / स्वाभिप्रायमाह- तस्मादिति, यथादर्शनम्= प्रमाणानुसारेण / उक्तं व्याचष्टे- यत्रेति, यत्र यत्र= शरीरादौ, व्यक्तीनाम् शरीरादिव्यक्तीनाम् उपचयापचययोः प्रबन्धदर्शनेनापरापरोत्पत्तिरभ्यनुज्ञायते इत्यन्वयः, दृष्टान्तमाह- यथेति / तदेतत् पूर्वसूत्रे प्रतिपादितमेव / व्यातिरेकमाह- यत्र यत्र नेति, यत्र यत्र ग्रावप्रभृतिषु पाषाणादिषु उपचयापचयप्रबन्धो न दृश्यते तत्र तत्र पाषाणादिषु अपरापरोत्पत्तिः प्रत्याख्यायते इत्यन्वयः / तथा चापरापरोत्पत्तेः= क्षणिकत्वस्य उपचयापचयप्रबन्ध एव प्रयोजक इति सिद्धं तथा च

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500