Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ 373 फलविवेचनम् ] न्यायभाष्यम् / आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवदित्यहेतुः // 51 // मूलसेकादि परिकर्म फलं चोभयं वृक्षाश्रयम्. कर्म चेह शरीरे फलं चाऽमुत्रेति आश्रयव्यतिरेकादहेतुरिति // 51 // प्रीतेरात्माश्रयत्वादप्रतिषेधः // 52 // प्रीतिरात्मप्रत्यक्षत्वादात्माश्रया तदाश्रयमेव कर्म धर्मसंज्ञितम्- धर्मस्यात्मगुणत्वात् तस्मादाश्रयव्यतिरेकानुपपत्तिरिति // 52 // न- पुत्रपशुस्त्रीपरिच्छदहिरण्याऽन्नादिफलनिर्देशात् // 53 // पुत्रादि फलं निर्दिश्यते न प्रीतिः- “ग्रामकामो यजेत" " पुत्रकामो यजेत" इति. तत्र यदुक्तम्- 'प्रीतिः फलम्' इति एतदयुक्तम् // 53 // तत्संबन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः // 54 // सिद्धम्। अत्र हेतुमाह- उत्पत्तीति, मृदो घटस्योत्पत्तिर्भवति न तन्त्वादिभ्य इति नियमदर्शनाद् यदि कार्य नियतकारणं न स्यात्तदा मृद एव घटस्योत्पत्तिर्भवतीति नियमो न स्यात् अत एव नियमादुपादाननियमस्योपपत्तिरस्ति- घटोत्पत्त्यर्थ मृदेव गृह्यते इति / विपक्षे बाधकमाह- सतीति, यदि प्रागुत्पत्तेरपि कार्य सदेव स्यात्तदा सतस्तस्योत्पत्तिर्न संभवति अन्यथोत्पत्त्यनन्तरमप्युत्पत्तिः स्यादित्यर्थः // 50 // "वृक्षफलवत्" इत्युक्तदृष्टान्तं पूर्वपक्षी दूषयति- आश्रयेति, 'अग्निहोत्रादिफलोत्पत्तिवृक्षफलोत्पत्तिवत् संभवति ' इति यदुक्तं तदऽहेतुः= असाधकमेव-आश्रयव्यतिरेकात्= वृक्षे एव सेकादि कारणं वृक्षे एव च तत्फलमिति वृक्षफलोत्पत्तिः संभवति, प्रकृते च येन शरीरेण कर्म कृतं न तेन स्वर्गादिफलं भोक्तुं शक्यते किं तु शरीरान्तरेणेति फलतत्कारणयोराश्रयस्य व्यतिरेकः= भेदः प्राप्त आश्रयभेदे च कार्यकारणभावो न भवतीत्यनुपपत्त्याऽग्निहोत्रादीनां फलं न संभवतीति सूत्रार्थः। व्याचष्टे- मूलेति, तस्मात् फलस्य मूलसेकादिकर्मणश्च कार्यकारणभावः संभवतीतिशेषः / प्रकृतमाह- कर्मेति, अमुत्र पारलौकिकशरीरे / अहेतुः= उक्तदृष्टान्तो न कर्मफलसाधकः / स्पष्टं सर्वम् // 51 // ___ उक्तं सिद्धान्ती समाधत्ते- प्रीतेरिति, अग्निहोत्रादीनां फलं प्रीतिः= सुखमेव तच्चात्माश्रयम्= आत्मनिष्ठं तत्कारणीभूतं चादृष्टमपि आत्मनिष्ठमेवेति फलतत्कारणयोः सामानाधिकरण्यं सिद्धमिति नोक्तरीत्याग्निहोत्रादीनां फलस्य प्रतिषेधः संभवतीति सूत्रार्थः / व्याचष्टे- प्रीतिरिति, आत्मप्रत्यक्षत्वात्= आत्मनानुभूयमानत्वात् सर्वलोकप्रत्यक्षसिद्धत्वाद्वेत्यर्थः / तदाश्रयम्= आत्मनिष्ठम् / धर्मसंज्ञितम्= फलजनकमदृष्टाख्यम् / उक्ते हेतुमाह- धर्मस्येति, धर्मस्य= अदृष्टस्य / उपसंहरति- तस्मादिति, उक्तरूपेण फलतत्कारणयोराश्रयभेदो नोपपद्यते- उभयोरप्यात्मनिष्ठत्वादित्यर्थः // 52 // पूर्वपक्षी सुखस्य फलत्वं निराकरोति-नेति, अग्निहोत्रादीनां सर्वेषां सुखं न फलम् - पुत्रादिलक्षणफलनिर्देशात् तेषां च नाग्निहोत्रादिना तज्जन्यादृष्टेन च सामानाधिकरण्यं संभवतीति पुनरपि फलानुपपत्तिस्तदवस्थैवेति सूत्रार्थः / व्याचष्टे- पुत्रादीति, पुत्रादिलक्षणफलबोधकवाक्यान्युदाहरतिप्रामेति, " चित्रया यजेत पशुकामः" इत्यादिवाक्यानि विज्ञेयानि / उपसंहरति- तत्रेति, तत्र= एवं पुत्रादीनां फलत्वे सिद्धे, एतत्= तत् , तथा च सुखस्यैव फलत्वं न संभवति येन फलतत्कारणयोः सामाधिकरण्यं सिध्येतेत्यर्थः // 53 // उक्तं सिद्धाती समाधत्ते- तत्संबन्धादिति, न केवलं पुत्रादिकं फलं किं तु तत्संबन्धात्= पुत्रादिसंबन्धात्= पुत्रादिप्राप्त्या फलनिष्पत्तिः= सुखसिद्धिर्भवतीति सुखमेवात्र फलमिति तेषु= पुत्रादिषु=

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500