Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 429
________________ 398 प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निकेअवयवावयवप्रसङ्गश्चैवमाऽऽप्रलयात् // 15 // यः खल्ववयविनोऽवयवेषु वृत्तिप्रतिषेधादभावः सोयमवयवस्यावयवेषु प्रसज्यमानः सर्वप्रलयाय वा कल्पेत निरवयवाद्वा परमाणुतो निवर्तेत. उभयथा चोपलब्धिविषयस्याभावः तदभावादुपलब्ध्यभावः, उपलब्ध्याश्रयश्चायं वृत्तिप्रतिषेधः स आश्रयं व्याघ्नन् आत्मघाताय कल्पते इति // 15 // अथापि न प्रलयः-अणुसद्भावात् // 16 // अवयवविभागमाश्रित्य वृत्तिप्रतिषेधादभावः प्रसज्यमानो निरवयवात् परमाणोनिवर्तते गन्धादीनामनुपलब्धिः सा न चक्षुषो दौर्बल्यात् किं तु गन्धादीनां चक्षुरविषयत्वादेव तथा परमाणूनामप्यनुपलब्धिरिन्द्रियाविषयत्वादेवेति न परमाणूसमूहस्यापि प्रत्यक्षं संभवतीति प्रत्यक्षविषयोऽवयवी अवयवसमुदायातिरिक्तः स्वीकार्य एवेत्यर्थः // 14 // अस्यैव हठ इतिनामधेयम् // ___ अवयव्यऽस्वीकारपक्षे दोषमाह- अवयवेति, एवम्= उक्तरीत्या वृत्तिविकल्पेनावयव्यसिद्धौ यथाऽवयविनोऽवयवेषु वृत्तिर्न संभवति तथाऽवयवानामपि स्वावयवेषु वृत्तिर्नोपपद्येत तथा च आप्रलयात्= सर्वाभावसिद्धिपर्यन्तम्= सर्वशून्यपर्यन्तम् उत्तरोत्तरमवयवानामवयवप्रसङ्गः स्यादित्यन्वयः, अनेनोत्तरोत्तरावयवप्रसङ्गेन प्रलयः= सर्वाभावः= सर्वशून्यमेव प्रसज्यते- अवयवविभागविश्रान्तेरसंभवात् तथा च परमाणुरपि न सिध्येत न चैवं युक्तमिति नायं वृत्तिविकल्पो युक्त इत्यवयविनोऽवयवेषु वृत्तिः स्वीकायेंति सिद्धोऽवयवीति सूत्रार्थः / सूत्रे " अवयवावयविप्रसङ्गः” इतिपाठस्त्वसंगतो भाष्यविरुद्धश्च प्रतिभाति, एतत्पाठपक्षे तु 'अवयवावयविनोरुभयोरपि उक्तवृत्तिविकल्पेनाभावप्रसङ्गस्तेन च सर्वशून्यत्वप्रसङ्गः' इत्यन्वयः, अन्यदुक्तमेव / व्याचष्टे- य इति, अवयविनोऽभाव इत्यन्वयः, सोयमभावः स्वावयवेषु अवयवस्य प्रसज्यमानः सर्वप्रलयाय= सर्वशून्यकरः स्यात् अवयवानामपि पूर्वोक्तवृत्तिविकल्पेन स्वावयवेषु वृत्तेरसंभवादवयवसिद्धिरपि न स्यादिति, किं वा परमाणुतो निवर्तेत तथा च परमाणुसिद्धिः स्यादित्यन्वयः / पर्यवसितमाह- उभयथेति, उभयथा= उक्तकल्पद्वयेपि नाम यदि सर्वशून्यं स्याद् यदि वा परमाणुमात्रमवशिष्येत तदापि उपलब्धिविषयस्य= प्रत्यक्षविषयस्याभावः स्यात्- परमाणूनां प्रत्यक्षाविषयत्वात्. सर्वशून्यपक्षे तु स्पष्ट एव प्रत्यक्षविषयस्याभावः, तथा च तदभावात्= प्रत्यक्षविषयस्याभावात् उपलब्ध्यभावः= प्रत्यक्षाभावः प्राप्तः- विषयं विना प्रत्यक्षासंभवादित्यर्थः / अवयविप्रतिषेधे व्याघातमाह- उपलब्ध्याश्रय इति, योयमवयविनोऽवयवेषु वृत्तिप्रतिषेधः स उपलब्ध्याश्रयः= उपलब्ध्यधीनोस्ति- अवयविन उपलब्धि विना सामान्यत उपलब्धि विना वाऽवयवेषु तवृत्तिप्रतिषेधस्याप्यसंभवात् सः= उक्तो वृत्तिप्रतिषेधः आश्रयम्= स्वसिद्धिकारणीभूताम् उपलब्धि व्याघ्नन् आत्मघातकर एव स्यादित्यन्वयः, उक्तवृत्तिप्रतिषेधेनोक्तरीत्या सर्वाभावः स्यात्तेन चोपलब्ध्यभावः स्यात्- विषयं विनोपलब्धेरसंभवात्. उपलब्ध्यभावे च वृत्तिप्रतिषेधोपि न संभवति- उपलब्धि विना पदार्थसिद्धरसंभवादित्यर्थस्तथा चावयविनो वृत्तिप्रतिषेधो न कर्तव्य इति सिद्धोऽवयवीति भावः / यद्यपि सूत्रमिदं पूर्वपक्षपरमपि संभवति- अग्रिमसूत्रे परिहारदर्शनात्तथापि अग्रे सप्तविंशतिकसूत्रभाष्येऽस्य सूत्रस्य स्वपक्षे प्रमाणत्वेनोपन्यासात् सिद्धान्तसूत्रत्वमवधार्यते इति विभाव्यम् / अत्र- " दर्शनविषयाभावादनाश्रयो विकल्प आत्मानमेव न लभते " इति तात्पर्यटीका // 15 // अग्रिमसूत्रमवतारयति- अथापीति, वस्तुतस्त्वित्यर्थः / नेति- वस्तुतस्तु प्रलयः= सर्वशून्यं न संभवति- अणुसद्भावात्= परमाणूनामवशिष्यमाणत्वादिति सूत्रार्थः / व्याचले- अवयवेति, उत्तरोत्तरा

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500