Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 437
________________ प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निकेतेन सर्वशास्त्राणि सर्वकर्माणि सर्वे च शरीरिणां व्यवहारा व्याप्ताः- परीक्षमाणो हि बुद्धयाऽध्यवस्यति- 'इदमस्ति इदं नास्ति' इति. तत्र च न सर्वभावानुपपत्तिः // 29 // प्रमाणानुपपत्त्युपपत्तिभ्याम् // 30 // एवं च सति सर्व नास्तीति नोपपद्यते, कस्मात् ?. प्रमाणानुपपत्त्युपपत्तिभ्याम्= यदि सर्व नास्तीति प्रमाणमुपपद्यते ? सर्व नास्तीत्येतद् व्याहन्यते, अथ प्रमाणं नोपपद्यते ? सर्व नास्तीत्यस्य कथं सिद्धिः?, अथ प्रमाणमन्तरेण सिद्धिः? सर्वमस्तीत्यस्य कथं न सिद्धिः॥३०॥ __ स्वप्नवविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः // 31 // यथा स्वप्ने न विषयाः सन्ति अथ चाभिमानो भवति. एवं न प्रमाणानि प्रमेयाणि च सन्ति अथ च प्रमाणप्रमेयाभिमानो भवति // 31 // मायागन्धर्वनगरमृगतृष्णिकावदा // 32 // हेत्वभावादसिद्धिः // 33 // फलमाह- येति, उपलब्धिरेव विवेचनं तेन= विवेचनेन व्याप्ताः= विवेचनाधीना इत्यर्थः / उक्ते हेतुमाह- परीक्षमाण इति, यतो परीक्षमाणः= विवेचकः 'इदमस्ति / 'इदं नास्ति' इत्यध्यवस्यति तदनन्तरं च शास्त्रोपदेशः कर्म च व्यवहारश्च भवतीति, तत्र= एवं प्राप्ते सर्वभावानामनुपपत्तिः= मिथ्यात्वं न संभवति- अध्यवसायविषयत्वादित्यर्थः // 29 // सर्वशून्यवादे बाधकान्तरमाह- प्रमाणेति, यदि प्रमाणस्यानुपपत्तिः= मिथ्यात्वं तदा सर्वशून्यत्वसाधकस्य प्रमाणस्याभावादेव सर्वशून्यत्वं न संभवति, यदि प्रमाणस्योपपत्तिः= सत्त्वं तदा प्रमाणस्थ सत्वादेव सर्वशून्यत्वं न संभवतीति सूत्रार्थः / व्याचष्टे- एवं चेति, यतः पदार्थानां सत्त्वासत्त्वे प्रमाणत एव सिध्यतस्तस्मात् सर्वशून्यत्वं नोपपद्यते इत्यर्थः / उक्ते हेतुं जिज्ञासते- कस्मादिति / हेतुमाहप्रमाणेति / हेतुवाक्यं व्याचष्टे- यदीति, इतिप्रमाणम्= सर्वाभावसाधकं प्रमाणम् , व्याहन्यते= नोपपद्यते- सर्वाभावसाधकप्रमाणस्य सत्त्वापातादित्यर्थः / अथ= यदि च सर्वाभावसाधकं प्रमाणमपि नास्ति तदा सर्व नास्तीत्यस्य= सर्वाभावस्य सिद्धिर्न संभवति- मेयसिद्धेर्मानाधीनत्वादित्यर्थः / अथ= यदि च प्रमाणं विनैव सर्वाभावस्य सिद्धिः स्यात्तदा सर्वमस्तीत्यस्य= सर्वसत्त्वस्यापि प्रमाणं विना कथं न सिद्धिः स्यात् ? विपक्षे विनिगमनाविरहादित्युभयतः पाशारज्जुरिति न कथमपि सर्वशून्यत्वं सिध्यतीत्यर्थः // 30 // पूर्वपक्षी सर्वमिथ्यात्वं समाधत्ते- स्वप्नेति, यथा स्वप्ने विषयाभिमानः= पदार्थज्ञानं मिथ्या भवति तथा अयम्= जाग्रत्कालिकोपि विषयाभिमानो मिथ्यैवेत्यन्वयः, यथा स्वप्ने विषयं विनैव तज्ज्ञानं जायते तथैव जाग्रदवस्थायामपि विषयं विना तज्ज्ञानं संभवतीति सर्वशून्यत्वं सिद्धमिति सूत्रार्थः / ब्याचष्टेयथेति, अथ च= अथापि, अभिमानः= विषयज्ञानम् / प्रकृतमाह- एवमिति, जाग्रदवस्थायामपीतिशेष: तथा च सर्वशून्यत्वं सिद्धमित्यर्थः, स्पष्टं सर्वम् // 31 // पूर्वपक्षी सर्वमिथ्यात्वे साधकान्तरमाह-मायेति, इन्द्रजालादौ माया प्रसिद्धा, यथा मायादीनां मिथ्यात्वेपि तज्ज्ञानं जायते गन्धर्वनगरे मृगतृष्णिकायां चापि मिथ्याज्ञानं प्रसिद्धमेव तथा सर्वत्र विषयाणां मिथ्यात्वं तेन सर्वशून्यत्वं विज्ञेयमिति सूत्रान्वयः / अत्र भाष्यं नास्ति / / 32 // सिद्धान्ती शून्यवादं निराकरोति- हेत्वभावादिति, शून्यवादस्य= सर्वशून्यत्वस्य सिद्धिर्न संभवति- हेत्वभावात्= साधकाभावात् प्रत्यक्षविरोधाचेति सूत्रान्वयः / व्याचष्टे-स्वप्नान्ते इति, स्वप्नान्ते=


Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500