Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ अनुपलब्धिसमनिरूपणम् ] न्यायभाष्यम् / तेषाम्= आवरणादीनामनुपलब्धिर्नोपलभ्यते अनुपलम्भानास्तीत्यऽभावोऽस्याः सिध्यति, अभावसिद्धौ हेत्वभावात् तद्विपरीतमऽस्तित्वमावरणादीनामवधार्यते. तद्विपरीतोपपत्तेयेत् प्रतिज्ञातम्- 'न प्रागुच्चारणाद्विद्यमानस्य शब्दस्यानुपलब्धिः' इत्येतन्न सिध्यति. सोऽयं हेतु:- आवरणाद्यनुपलब्धेरिति आवरणादिषु चावरणाद्यनुपलब्धौ च समतयाऽनुपलब्ध्या प्रत्यवस्थितोऽनुपलब्धिसमो भवति // 29 // अस्योत्तरम् अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः // 30 // 'आवरणाद्यनुपलब्धिर्नास्ति- अनुपलम्भात्' इत्यहेतुः, कस्मात् 1, अनुपलम्भात्मक त्वादनुपलब्धे = उपलम्भाभावमात्रत्वादनुपलब्धेः यदस्ति तदुपलब्धेविषयः= उपलब्ध्या आवरणस्वरूप एव. आवरणानुपलब्धेरनुपलम्भाञ्चावरणाभावाभावः सिद्धस्तथा हि- यदि शब्दस्यावरणादिकं न स्यात्तदा तदनुपलब्धिरुपलभ्येत न चोपलभ्यते इति शब्दावरणाद्यनुपलब्धेरनुपलम्भादावरणामुपलब्धेरभावः सिद्धस्तेन शब्दावरणादेः सत्त्वं सिद्धं तेन प्रागुच्चारणादनुपलभ्यमानस्यापि शब्दस्य सत्त्वं सिद्धं तेन नित्यत्वं सिद्धमित्यर्थः तथा चानुपलब्धिमाश्रित्य प्रत्यवस्थानादनुपलब्धिसमा जातिरिति सूत्रार्थः, अन्यद् भाष्ये स्पष्टम् / व्याचष्टे- तेषामिति, तत्पदार्थमाह-आवरणादीनामिति, अनुपलम्भात्शब्दावरणाद्यनुपलब्धेरनुपलम्भात् , अस्याः= शब्दावरणाद्यनुपलब्धेः नास्तीति नास्तिशब्दवाच्योऽभावो सिध्यतीति / अभावसिद्धौ= आवरणाद्यनुपलब्ध्यभावे सिद्धे आवरणादीनामभावे हेत्वभावात्. किंवा शब्दावरणादीनामभावसिद्धौ हेत्वभावादित्यन्वयः, तद्विपरीतम्= अभावविपरीतम् / पर्यवसितमाहतदिति, 'न प्रागुच्चारणाद्विद्यमानस्य शब्दस्यानुपलब्धिः किं त्वविद्यमानस्यैव' इति यत् प्रतिज्ञातं तन्न सिध्यति- तद्विपरीतोपपत्तेः- शब्दावरणादीनां सत्वोपपत्त्या विद्यमानस्यापि शब्दस्यानुपलब्धिसंभवात् नित्यत्वोपपत्तेरित्यर्थः / उपसंहरति- सोयमिति, अवतरणभाष्योक्तः “आवरणाद्यनुपलब्धेः" इतिहेतुरनुपलब्धिसमो भवति- आवरणादिषु आवरणाद्यनुपलब्धौ च समतयानुपलब्ध्या प्रत्यवस्थितत्वादित्यन्वयः,यथा त्वयाऽऽवरणादेरनुपलब्धिरुपपाद्यते तथा मयाऽऽवरणाद्यनुपलब्धेरनुपलब्धिरुपपाद्यते इत्यनुपलब्ध्या समतया प्रत्यवस्थानम्= प्रतिपक्षः= आवरणादीनां सत्त्वं प्रदर्शितमित्यनुपलब्धिसमा जातिरित्यर्थः / तदनेन शब्दस्य नित्यत्वं प्राप्तमित्यवधार्यम् // वस्तुतस्तु "आवरणाद्यनुपलब्धेः' इत्यत्र 'अनुपलब्धेः' इत्येव वक्तव्यमासीत्- "आवरणाद्यनुपलब्धेः” इति विशिष्टहेतोरावरणादिषु आवरणाद्यनुपलब्धौ च समन्वयासंभवादित्यनुसंधेयम् // 29 // अग्रिमसूत्रमवतारयति- अस्येति, अस्य= उक्तस्यानुपलब्धिसमस्य / अनुपलम्भेति- शब्दावरण. सत्त्वसाधनाय यः "तदनुपलब्धेरनुपलम्भात् " इतिहेतुरुक्तः सोऽहेतुः= शब्दावरणसत्त्वस्याऽसाधक एवअनुपलब्धेरनुपलम्भात्मकत्वादित्यन्वयः, शब्दावरणादीनां यानुपलब्धिः सोपलम्भाभाव एव तादृशोपलम्भाभावेन शब्दस्यावरणादीनामभावः सिद्धः- यदि शब्दावरणादीनि स्युस्तदोपलभ्येरन् न चोपलभ्यन्ते इति शब्दावरकाभावात् प्रागुच्चारणाद् यः शब्दश्रवणस्याभावः स शब्दस्यासस्वादेवेति शब्दस्याऽनित्यत्वं सिद्धमिति अनुपलब्धिसमस्योत्तरमिति सूत्रार्थः प्रतिभाति / अत्र- "आवरणाद्यनुपलब्धिरावरणादीनामभावं गमयति न त्वात्मनोऽभावमावरणाद्युपलब्धिरूपम्- न ह्यसावनुपलब्धिरप्यात्मनः येनामाभावं गमयेत् / उपलब्धिरप्युपलभ्यविषया किं पुनरनुपलब्धिः" इति तात्पर्यटीका / व्याचष्टे-आवरणादीति, तदेतत् पूर्वोक्तस्यानुवादः / स्ववक्तव्यमाह- इत्यहेतुरिति, स्वसाध्यासाधक इत्यर्थः, साध्यं च तस्य शब्दावरणसत्त्वम् / अहेतुत्वे हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- अनुपलम्भात्मकत्वादिति / हेतुवाक्यं व्याचष्टे- उपलम्भाभावमात्रत्वादिति, उपलम्भाभाव एवानुपलब्धिपदार्थस्तेन शब्दावरकस्याभावः
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/87f5b43221ef246a13b87c68ee1b05d39ef04788fb133d191e89969a6183aa67.jpg)
Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500