Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 471
________________ 440 प्रसन्नपदापरिभूषितम्- [5 अध्याये. १आह्निकेदृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथा भावान्नाविशेषः // 34 // दृष्टान्ते यः खलु धर्मः साध्यसाधनभावेन प्रज्ञायते स हेतुत्वेनाभिधीयते. स चोभयथा भवति- केन चित्समानः कुतश्चिद्विशिष्टः, सामान्यात् साधर्म्य विशेषाच्च वैधर्म्यम् . एवं साध hविशेषो हेतुः नाऽविशेषेण साधर्म्यमात्रं वैधर्म्यमानं वा. साधर्म्यमात्रं वैधर्म्यमात्रं चाश्रित्य भवानाह- " साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः 32" इति. एतदयुक्तमिति / अविशेषसमप्रतिषेधे च यदुक्तं तदपि वेदितव्यम् // 34 // नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेनित्यसमः // 35 // प्रतिज्ञाद्यवयवयुक्तं भवतीति प्रसिद्धमेव तदेव साधर्म्यम् / प्रकृतमाह- तदिति, अनित्यसाधर्म्यात= घटादिसाधयेपि / उक्ते हेतुमाह- साधादिति, त्वन्मतेन साधात् साध्यसिद्धिर्न भवतीति घटादिसाधादपि यदि शब्दस्यानित्यत्वासिद्धिस्तदा प्रतिषेधस्यापि= नित्यः शब्द इत्यनुमानस्यापि= शब्दनित्यत्वस्याप्यसिद्धिः- प्रतिषेध्यसाधम्र्येण प्रवृत्तत्वात्= प्रतिषेध्यं यदनित्यत्वानुमानं तत्साधम्र्येण * प्रवृत्तत्वात् . साधयै च प्रतिज्ञाद्यवयवयोग इति न शब्दनित्यत्वापत्तिर्न वा शब्दानित्यत्वपरिहारस्योपपत्तिरित्यर्थः // 33 // अनित्यसमस्य समाधानान्तरमाह- दृष्टान्ते इति, दृष्टान्ते साध्यसाधनभावेन साध्यस्य साधन. भावेन साध्यव्याप्यत्वेन प्रज्ञातस्य प्रमितस्य कृतकत्वादिधर्मस्य हेतुत्वात्= हेतुत्वसंभवात् तस्य हेतुत्वस्य च मदीयहेतौ उभयथा= अन्वयव्याप्त्या व्यतिरेकव्यात्या च भावात्= सत्त्वात् त्वदीयहेतोर्मदीयहेतोश्चाविशेष: साम्यं नास्ति- त्वदीयहेतौ साध्यव्याप्यत्वाभावादिति सूत्रान्वयः, एवमेव वृत्तिकारेणापि सूत्रमिदं व्याख्यातम् / तथा च शब्दानित्यत्वेपि सर्वानित्यत्वापत्तिर्नास्ति- सत्त्वादिहेतोर. ऽनित्यत्वव्याप्यत्वाभावादित्यर्थः / व्याचष्टे- दृष्टान्ते इति, धर्मः कृतकत्वादिधर्मः / सः साध्यव्याप्यः, हेतुत्वेनाभिधीयते- हेतुरित्युच्यते किं वा हेतुत्वेन प्रदर्श्यते इत्यर्थः, उभयथा अन्वयव्यतिरेकाभ्याम् , केन चित्= सपक्षेण समानः= सपक्षसाधम्र्येण प्रवृत्तः, कुतश्चित्= विपक्षाद् विशिष्टः= विपक्षवै. धम्र्येण प्रवृत्तः, अन्वयव्यतिरेकव्याप्तिभ्यां प्रवृत्त इत्यर्थस्तदेतत् हेतुलक्षणे स्पष्टमेव / साधर्म्यकारणमाहसामान्यादिति, सामान्यात्= सादृश्यात् अन्वयव्याप्त्या, वैधर्म्यकारणमाह- विशेषादिति, विशेषात्= वैपरीत्यास्= व्यतिरेकव्याप्त्या / पर्यवसितमाह- एवमिति, साधर्म्यविशेषः= अन्वयव्यतिरेकव्याप्तिप्र. युक्तमेव साधर्म्य हेतुः= साध्यसाधकं भवति. अविशेषेण= अन्वयव्यतिरेकव्याप्त्यऽप्रयुक्तं तु साधर्म्य वा वैधय वा साध्यसाधकं न भवतीत्यर्थः / प्रकृतमाह- साधर्म्यमात्रमिति / यदुक्तं तदनुवदति- साधा. दिति, सूत्रं चैतत् पूर्व व्याख्यातम् , अन्वयव्यतिरेकव्यात्यऽप्रयुक्तेन घटसाधर्म्यमात्रेण सर्वस्यानित्यत्वं भवानाऽऽपादयति न तु विशेषसाधयेणापि, तत्र 'सर्वमनित्यं सत्त्वाद् घटवत्' इत्युक्ते सत्त्वादितिहेतुरऽनित्यत्वव्याप्यं नास्ति- नित्येप्याकाशादौ तत्सत्त्वादित्यर्थः / उपसंहरति- एतदिति, यदुक्तं तदयुक्तम्सामान्यसाधमर्म्यमाश्रित्योक्तत्वात् सामान्यसाधर्म्यस्य चासाधकत्वादित्यर्थः / पूर्वोक्तमण्यत्रातिदिशतिअविशेषेति, भविशेषसमप्रतिषेधे= चतुर्विशतिसूत्रभाष्ये- " तत्र प्रतिज्ञार्थव्यतिरिक्तमन्यदुदाहरणं नास्ति अनुदाहरणश्च हेतुर्नास्तीति" इत्यादि यदुक्तं तदपि अनित्यसमप्रतिषेधरूपमेवेति वेदितव्यम्- अत्रापि सर्वस्य पक्षत्वेन दृष्टान्तस्याभावादित्यर्थः / स्पष्टमन्यत् / / 34 / / नित्यसमां लक्षयति- नित्यमिति, अनित्ये शब्दादिपदार्थे नित्यम्= सर्वदाऽनित्यभावात् अनित्यत्वस्थित्या नित्यत्वोपपत्तेः नित्यत्वोपपादने नित्यसमा जातिरित्यन्वयः, यदि शब्दे सर्वदैवाऽनित्यत्वं तिष्ठति तदा तदाधारस्य शब्दस्यापि सर्वदा सत्त्वं स्यादिति नित्यत्वं स्यादेव. यदि चानित्यत्वं न सर्वदा

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500