Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 452
________________ 1-2 जातिनिरूपणम् ] न्यायभाष्यम्। 421 वैधर्येण चोपसंहारे- ' निष्क्रिय आत्मा- विभुत्वात्. क्रियावद् द्रव्यमविभु दृष्टं यथा लोष्टः न च तथात्मा तस्माद् निष्क्रियः' इति, वैधर्येण प्रत्यवस्थानम्- 'निष्क्रियं द्रव्यमाकाशं क्रियाहेतुगुणरहितं दृष्टं न तथात्मा तस्मान निष्क्रियः' इति. न चास्ति विशेषहेतु:-क्रियावद्वैधाद निष्क्रियेण भवितव्यं न पुनरक्रियवैधात् क्रियावतेति. विशेषहेत्वभावाद् वैधर्म्यसमः / अथ ( पुनः ) साधर्म्यसमः- ‘क्रियावान् लोष्टः क्रियाहेतुगुणयुक्तो दृष्टः तथा चात्मा तस्मात् क्रियावान् ' इति. न चास्ति विशेषहेतुः- क्रियाववैधाद् निष्क्रियो न पुनः क्रियावत्साधात् क्रियावानिति. विशेषहेत्वभावात् साधर्म्यसमः // 2 // अनयोरुत्तरम् गोत्वाद्गोसिद्धिवत्तत्सिद्धिः॥३॥ साधर्म्यमात्रेण वैधर्म्यमात्रेण च साध्यसाधने प्रतिज्ञायमाने स्यादव्यवस्था सा तु धर्मविशेषे नोपपद्यते, गोसाधाद् गोत्वाजातिविशेषाद् गौः सिध्यति न तु सास्नादिसंबन्धात्. अश्वादिस्थानं करोति- क्रियेति, तस्माद्वैधर्म्यसमः, वैधयं च परिच्छिन्नत्वापरिच्छिन्नत्वाभ्याम्- लोष्टः परिच्छिन्न आत्मा चापरिच्छिन्न इति, न तथा= न परिच्छिन्नः / तस्मात्= अपरिच्छिन्नत्वात् / एवं विरोधे प्राप्ते विनिगमनाविरहमाह- न चेति, क्रियावतो लोष्टस्य द्रव्यत्वलक्षणसाधात्. क्रियावतो लोष्टस्य अपरिच्छिन्नत्वलक्षणवैधादित्यन्वयः / समत्वहेतुमाह- विशेषेति / वैधये॒णोपसंहारे वैधम्र्येण प्रत्यवस्थानाद् वैधर्म्यसममुदाहरति-वैधयेणेति, निष्क्रिय आत्मा' इत्यादिनात्मनि लोष्टवैधम्र्येण निष्क्रियत्वस्योपसंहारे कृते= निष्क्रियत्वे साधिते 'निष्क्रियम्' इत्यादिनाऽऽकाशवैधयेणात्मनि निष्क्रियत्वाभावस्य प्रत्यवस्थानं कृतमिति वैधर्म्यसमः / पूर्वप्रयोगे न च तथात्मा= नाऽविभुरात्मेत्यर्थः, द्वितीयप्रयोगे च न च तथात्मा= न क्रियागुणहेतुरहित आत्मेत्यर्थः / तस्मात् क्रियाहेतुगुणयुक्तत्वात्। आत्मा क्रियाहेतुगुणसहित आकाशश्च क्रियाहेतुगुणरहित इतिवैधर्म्यम् / एवं विरोधे विनिगमनाविरहमाह-न चेति, क्रियावद्वैधात्= लोष्टादिवैधात् , अक्रियवैधात्= आकाशादिवैधात् / समत्वहेतुमाह-विशेषेति / वैधयेणोपसंहारे साधम्र्येण प्रत्यवस्थानात् साधर्म्यसममुदाहरति-क्रियावानिति, अत्र " निष्क्रिय आत्मा " इतिपूर्वोक्तः प्रयोगः प्रथममध्याहार्यस्तथा चात्रात्मनि लोष्टवैधयेण निष्क्रियत्वस्योपसंहारे कृते " क्रियावान् " इत्यादिना लोष्टसाधर्म्यणात्मनि क्रियावत्त्वस्य प्रत्यवस्थानं कृतमिति साधर्म्यसमः / तथा क्रियाहेतुगुणयुक्तः, तस्मात्= क्रियाहेतुगुणयुक्तत्वात् / एवं विरोधे विनिगमनाविरहमाह-न चेति / समत्वहेतुमाह-विशेषेति / स्पष्टमन्यत् , प्रथमोदाहरणे च सर्व व्याख्यातमेवेत्यलम् / वस्तुतस्त्वेतदपि साधर्म्यसमोदाहरणमिति “अथ वैधय॑समः" इत्यतः पूर्वमेव वक्तव्यमासीत् // 2 // ___अग्रिमसूत्रमवतारयति- अनयोरिति, अनयोः= साधर्म्यसमवैध→समयोः / गोत्वादिति- यथा गोत्वादेव गोस्वरूपसिद्धिर्भवति न तु वचनमात्रेण उक्तं च- "गौः स्वरूपेण न गौ प्यगौः गोत्वाभिसंबन्धात्तु गौः” इति, तथा व्याप्यहेतुनैव तत्= तस्य साध्यस्य सिद्धिर्भवति न तु येन केनापि हेतुना वचनमात्रेण वेति न पूर्वोक्तरीत्या लोष्टादिसाधर्म्यमात्रेणात्मनि सक्रियत्वादिकं सिध्यतीति निष्क्रियत्वसिद्धिरिति सूत्रार्थः / व्याचष्टे- साधर्म्यमात्रेणेति, प्रतिज्ञायमाने= क्रियमाणे, अव्यवस्था= अनिष्टधर्मप्रसक्तिः, यदि साधर्म्यमात्रेण वैधय॑मात्रेण वा साध्यसिद्धिः स्यात्तदा लोष्टसाधादाकाशवैधाद्वात्मन्यऽनित्यत्वमपि सिध्यत न चैतद यक्तमित्याह-सेति. सा= अव्यवस्था धर्मविशेषे गृह्यमाणे नोपपद्यते तथा चात्मनि विभुत्वधमें गृह्यमाणे सक्रियत्वं न संभवतीत्यर्थः, किं वा धर्मविशेषे=धर्मविशेषस्याव्यवस्था नोपपद्यते तथा च सक्रियत्वं धर्मः परिच्छिन्नेषु संभवति न तु विभावात्मनीत्यर्थः / उदाहरति- गोसाधादिति, गोसा

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500