Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 455
________________ 424 प्रसन्नपदापरिभूषितम्- [5 अध्याये. १आह्निकेएतेषामुत्तरम् किंचित्साधादुपसंहारसिद्धेधादप्रतिषेधः // 5 // अलभ्यः सिद्धस्य निह्नवः, सिद्धं च किंचित्साधादुपमानम्- 'यथा गौस्तथा गवयः' इति, तत्र न लभ्यो गोगवययोधर्मविकल्पश्चोदयितुम्, एवं साधके धर्मे दृष्टान्तादिसामर्थ्ययुक्ते न लभ्यः साध्यदृष्टान्तयोधर्मविकल्पात्= वैधात् प्रतिषेधो वक्तुमिति // 5 // साध्यातिदेशाच दृष्टान्तोपपत्तेः॥६॥ यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं तेनाऽविपरीतोऽर्थोऽतिदिश्यते प्रज्ञापनार्थम्. एवं साध्यातिदेशाद् दृष्टान्ते उपपद्यमाने साध्यत्वमनुपपन्नमिति // 6 // सादृश्यमाह- यदीति / एवं सादृश्यं प्रदर्य साध्यसमामुदाहरति- साध्य इति, साध्यः= क्रियावत्त्वेन साध्यः, लोष्टात्मनोः परस्परं सादृश्यमस्तीति आत्मनि क्रियावत्त्वे साध्ये लोष्टेपि क्रियावत्त्वं साध्यमेव स्यादित्यत्र लोष्टस्य दृष्टान्तत्वानुपपत्तिरित्यर्थः / विपक्षे बाधकमाह- अथेति, यदि लोष्टे क्रियावत्त्वं न साध्यं किं तु सिद्धमेव तदा लोष्टात्मनोः सादृश्यं नोपपद्यते- धर्मभेदादित्याह- नेति / तथा चात्र साध्यस्य क्रियावत्त्वस्योभयत्र= पक्षदृष्टान्तयोः साध्यत्वमापादितमिति साध्यसमा जातिरिति लक्षणसमन्वयः / पूर्वत्र तु पञ्चस्वपि जातिषु पक्षदृष्टान्तयोधर्मविकल्पः= धर्मभेदः प्रदर्शित इतिसूत्रोक्तलक्षणसमन्वयः // 4 // ___ अग्रिमसूत्रमवतारयति- एतेषाम्= उक्तानामुत्कर्षसमादीनां षण्णां जातीनाम् / किंचिदितिकस्यचित्साधात् उपसंहारसिद्धेः= साध्योपसंहारे सिद्ध कस्यचिद्वैधात् साध्यस्य प्रतिषेधो न संभवतीति सूत्रान्वयः / व्याचष्टे- अलभ्य इति, अलभ्यः= अशक्यः, निह्नवः अपलापः / दृष्टान्तस्वरूपमाहसिद्धमिति, किंचित्साधर्म्यात्= किंचित्साधर्म्यविशिष्टं यत् सिद्धं भवति तदुपमानम्= दृष्टान्तो भवति न त्वसिद्धं वा सर्वधर्मविशिष्टं वेत्यर्थः / दृष्टान्तमुदाहरति- यथेति / प्रकृतमाह- तत्रेति, तत्र= गोगवययोः सादृश्ये सिद्धे धर्मविकल्प:= धर्मभेदः= सादृश्याभावश्चोदयितुम्= उपपादयितुं न लभ्यः= न शक्य इत्यन्वयः / परमं प्रकृतमाह- एवमिति, साधके धर्मे= हेतौ दृष्टान्तादिसामर्थ्ययुक्ते= दृष्टान्तादिसाहाय्ययुक्ते सति साध्यदृष्टान्तयोः= पक्षदृष्टान्तयोधर्मविकल्पात्= वैधात्= धर्मान्तरभेदात्= धमान्तरेण वैसादृश्यादपि साध्यप्रतिषेधो वक्तं न शक्य इत्यन्वयः, तथा चोदाहृतस्थलेषु पक्षदृष्टान्तयोः किंचिद्वैधात् साध्यप्रतिषेधो न संभवतीत्यर्थः, यथोत्कर्षसमोदाहरणे स्पर्शवत्त्वाभावेनात्मनि क्रियावत्त्वाभावो न संभवति / अपकर्षसमायां लोष्टस्याविभुत्वेनात्मन्यविभुत्वं न संभवति- पक्षसपक्षयोः सर्वात्मना साधासंभवात् , वर्ण्यसमावर्ण्यसमयोश्च पक्षसपक्षयोर्यो धर्मविपर्यास उक्तः स नोपपद्यते / दृष्टान्तसाहश्येन पक्षे साध्ये सिद्धे साध्याभावो नोपपद्यते इति विकल्पसमानुपपत्तिः, दृष्टान्ते साध्यनिश्चयसत्त्वादेव साध्यसमाया अनुपपत्तिरित्येवं योज्यम् // 5 // वावर्ण्यसाध्यसमानां समाधानान्तरमाह- साध्येति, अत्र- " वावर्ण्यसाध्यसमानामपरं प्रत्याख्यानमाह " इति तात्पर्यटीका, साध्यातिदेशात्= साध्यसत्त्वप्रदर्शनेन दृष्टान्तस्य दृष्टान्तत्वमुपपद्यते तथा च लोष्टे क्रियावत्त्वस्य साध्यस्य प्रत्यक्षत्वात् लोष्टस्य दृष्टान्तत्वमुपपद्यते न त्वात्मन इतिसूत्रान्वयः / अत्र- " न हि दृष्टान्तदृष्टसकलधर्मयोगित्वं पक्षस्य सुवचं तथा सति दृष्टान्तदान्तिकभावस्यैवानुपपत्तेः किं तु दृष्टान्तदृष्टसाध्यव्याप्यहेतुमत्तानिश्चयेन साध्यमानं पक्षे सिध्यति न तत्समानाधिकरणं धर्मान्तरं नापि पक्षप्रसिद्धधर्मवत्ता दृष्टान्ते- साधकाभावादिति भावः” इति श्रीगुरुचरणास्तथा च लोष्टवृत्तिस्पशादीनामात्मन्यतिप्रसङ्गो न संभवतीत्यर्थः / व्याचष्टे- यत्रेति, यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं स दृष्टान्तस्तेन= दृष्टान्तेनाऽविपरीतः= अनुकूल:= सदृशोर्थः प्रज्ञापनार्थम्= परं प्रति बोधनार्थमतिदिश्यते यथा महानसबद् वह्निमानिति, किं वा तेन- उक्तबुद्धिसाम्येनानुकूलोों

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500