Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 453
________________ 422 प्रसन्नपदापरिभूषितम्- [5 अध्याये. १आह्निकेवैधाद् गोत्वादेव गौः सिध्यति न गुणादिभेदात् , तच्चैतत् कृतव्याख्यानमवयवप्रकरणे, प्रमाणानामभिसंबन्धाच्चैकार्थकारित्वं समानं वाक्ये इति, हेत्वाभासाश्रया खल्लियमऽव्यवस्थेति॥३॥ साध्यदृष्टान्तयोधर्मविकल्पादुभयसाध्यत्वाच उत्कर्षापकर्ष वर्ष्यावर्ण्यविकल्पसाध्यसमाः॥ 4 // दृष्टान्तधर्म साध्ये समासजत उत्कर्षसमः- यदि क्रियाहेतुगुणयोगाल्लोष्टवत् क्रियावा. नात्मा ( तदा ) लोष्टवदेव स्पर्शवानपि प्रामोति. अथ न स्पर्शवान् लोष्टवत् क्रियावानपि न प्रामोति, विपर्यये वा विशेषो वक्तव्य इति / धात् संप्रतिपन्नगोदृष्टान्तात् जातिविशेषाद् गोत्वाद् हेतुतः गौः सिध्यति यथा 'इयं गौः गोत्वात् संप्रतिपन्नगोवत्' इति, न तु सास्नादिसंबन्धमात्रात्- तेषां व्यभिचारित्वात्= सास्नादीनां पश्वन्तरेपि संभवात् , एवमश्वादिवैधात् अश्वादिव्यतिरेकदृष्टान्तादपि गोत्वादेव गौः सिध्यति न तु गुणादिभेदात्- गुणादिभेदस्यापि पश्वन्तरे संभवेन व्यभिचारित्वात् यथा 'अयं गौः गोत्वाद् यो न गोत्ववान स न गौः यथाऽश्वादिः ' इति, तथा च नात्मनि आकाशवैधर्येण वा लोष्टसाधर्म्यमात्रेण वा उक्तरीत्या सक्रियत्वं संभवति. एवं साध्यान्तरेष्वपि विज्ञेयम् / एतत् पूर्वमपि विचारितमित्याह- तच्चेति, अवयवप्रकरणे= प्रथमाध्यायप्रथमाह्निके " उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः 34 " इत्यादिसूत्रेषु द्रष्टव्यम् / अनुमानवाक्यस्यैकसाध्यसाधकत्वमाह- प्रमाणानामिति, प्रमाणानाम्= अवयवानां वाक्ये= एकवाक्यघटकानामभिसंबन्धात्= परस्परं संबन्धादेकार्थकारित्वम्= एकसाध्यसाधकत्वं समानम् = सर्वानुमानप्रयोगसाधारणं भवति यथा 'पर्वतो वह्निमान् धूमात् ' इतिवाक्यघटकानां प्रतिज्ञाद्यवयवानां वह्निसाधकत्वं भवति तथा चैकत्र विरुद्धधर्मापत्तिर्न संभवति- परस्परविरुद्धधर्मसाधकयोर्हेत्वोर्मध्ये एकस्यैव हेतोः सद्धेतुत्वेन साध्यसाधकत्वसंभवादित्याशयः प्रतिभाति / इयं चाव्यवस्था हेत्वाभासनिष्ठा= हेत्वाभासेन भवति यथा 'वह्निमान् जलात् ' इत्युक्ते जलदस्यापि वह्निमत्त्वं प्रसज्यते तथा चात्मनि सक्रियत्वसाधको हेतुर्हेत्वाभास एवेति न तेनात्मनि सक्रियत्वप्रसक्तिरित्यर्थः प्रतिभाति तदाह- हेत्वाभासाश्रयेति / " कृतव्याख्यानम् " इत्यत्र " कृतव्यवस्थानम् " इतिपाठान्तरम् / अत्र-" सास्नादीत्यतद्गुणसंविज्ञानो बहुव्रीहिस्तेन व्यभिचारिणः शृङ्गादयो गृह्यन्ते " इति तात्पर्यटीका // 3 // उत्कर्षसमाऽपकर्षसमवय॑समाऽवर्ण्यसमविकल्पसमसाध्यसमानां (3-8) लक्षणमाह- साध्येति, साध्यदृष्टान्तयोः= पक्षदृष्टान्तयोरुभयोधर्मविकल्पात्= धर्मभेदात् उत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसमा जातयो भवन्ति, उभयसाध्यत्वात्= पक्षदृष्टान्तयोरुभययोरपि प्रदर्शनीयधर्मस्य साध्यत्वे साध्यसमा जातिरित्यन्वयः सूत्रस्य, अन्यदुदाहरणसमन्वये स्पष्टम् , अत्रत्या वृत्तिरपि द्रष्टव्या। तथाह्यत्र- " वावर्ण्यसाध्येति भावप्रधानो निर्देशः वर्ण्यत्वादिना समो वर्ण्यसमादिः, अविद्यमानधर्मारोप उत्कर्ष: विद्यमानधर्मापचयोऽपकर्षः वर्ण्यत्वं वर्णनीयत्वं तच्च संदिग्धसाध्यकत्वादि, तदभावोऽवर्ण्यत्वं, विकल्पो वैविध्यं, साध्यत्वं पञ्चावयवसाधनीयत्वम् , साध्यदृष्टान्तयोधर्मविकल्पादिति पञ्चानामुत्थानबीजम् उभयसाध्यत्वादिति षष्ठस्य, उभय पक्षदृष्टान्तौ तद्धर्मों हेत्वादिस्तत्साध्यत्वम्=तदधीनानुमितिविषयत्वम्” इत्यादिवृत्तिः / अत्र- "दृष्टान्ते दृष्टस्य पक्षेऽनिष्टस्य धर्मस्य साध्येन सहापादनमुत्कर्षसमः, दृष्टान्ते विद्यमानधर्माभावापादनमपकर्षसमः, दृष्टान्तसादृश्यमात्रेण साध्यापादनं वर्ण्यसमः, पक्षसादृश्यमात्रेण दृष्टान्ते साध्याभावापादनमवर्ण्यसमः, पक्षदृष्टान्तयोधर्मान्तरेण वैसादृश्यात् साध्यसाधनमसाध्यसाधनं वा विकल्पसमः, दृष्टान्ते दृष्टस्यापि साध्यत्वापादनं साध्यसमः, इति षड् जातयः" इतिश्रीगुरुचरणाः। क्रमेण भाष्यकारो व्याचष्टे- दृष्टान्तेति, दृष्टान्तधर्मम्= साध्यविशेषम्. साध्ये= पक्षे, समामानतः आपादयतः= आपदने इतियावत् / उदाहरति- यदीति, क्रियाहेतुगुणयोगादित्यादि साधर्म्य

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500