Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 458
________________ अनुत्पत्तिसमनिरूपणम् ] न्यायभाष्यम्। 427 यदि प्रज्ञापनार्थम् ?, प्रज्ञातो दृष्टान्तः स खलु- " लौकिकपरीक्षकाणां पस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः 1-1-25" इति तत्मज्ञापनार्थः कारणापदेशो निरर्थक इति प्रसङ्गसमस्योत्तरम् // 10 // अथ प्रतिदृष्टान्तसमस्योत्तरम्. प्रतिदृष्टान्तहेतुत्वे च नाऽहेतुर्दृष्टान्तः // 11 // प्रतिदृष्टान्तं ब्रुवता न विशेषहेतुरपदिश्यते- अनेन प्रकारेण प्रतिदृष्टान्तः साधको न दृष्टान्त इति, एवं प्रतिदृष्टान्तहेतुत्वे नाऽहेतुर्दृष्टान्त इत्युपपद्यते. स च कथं हेतुर्न स्याद् यद्यपतिषिद्धः साधकः स्यादिति // 11 // प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः // 12 // अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते अपर आह- प्रागुत्पत्तेरनुत्पन्ने शब्दे प्रयत्नानन्तरीयकत्वमनित्यत्वकारणं नास्ति तदभावाद् नित्यत्वं प्राप्तं नित्यस्य चोपत्तिर्नास्ति / अनुत्पत्त्या प्रत्यवस्थानमऽनुत्पत्तिसमः // 12 // कारणानपदेशात्" इतिपूर्वसूत्रोक्तं स्मर्तव्यम् / ननु दृष्टान्तस्य कारणापदेशः प्रज्ञापनार्थ मृग्यते ? इत्याह- यदीति / अस्योत्तरमाह- प्रज्ञात इति, हेतुसाध्यवत्त्वेन सिद्ध एव दृष्टान्तो भवतीति दृष्टान्तस्य हेतुसाध्यवत्त्वेन सिद्धथथै कारणापदेशो निरर्थक एवेत्यर्थः। दृष्टान्तस्य प्रज्ञातत्वसमर्थनार्थ पूर्वोक्तं दृष्टान्तलक्षणमाह- लौकिकेति, सूत्रमिदं पूर्वत्र व्याख्यातम् / उपसंहरति- तदिति, तत्प्रज्ञापनार्थ:= दृष्टान्तप्रज्ञापनार्थः, तथा च यथा दीपदर्शनार्थ दीपान्तरापेक्षा न भवति तथा दृष्टान्तस्योक्तरीत्या कारणापदेशापेक्षा= हेतुसमाधानापेक्षा नास्तीति प्रसङ्गसमा नोपपद्यते इत्यर्थः // 10 // - अग्रिमसूत्रमवतारयति- अथेति / प्रतीति- प्रतिदृष्टान्तस्य हेतुत्वे च= साधकत्वेपि दृष्टान्तः अहेतुः= असाधको न भवति तत्र दृष्टान्तप्रतिदृष्टान्तयोर्द्वयोरपि साधकत्वे व्याप्तिबलेनैव साध्यसिद्धिः संभवति न तु दृष्टान्तमात्रेणेति प्रतिदृष्टान्तमात्रेण साध्याभावापत्तिन संभवतीति नाकाशदृष्टान्तमात्रेणात्मनो निष्क्रियत्वमापद्यते इति प्रतिदृष्टान्तसमोत्तरमिति सूत्रार्थः / अत्र प्रथमं प्रतिदृष्टान्तसमा द्रष्टव्या / व्याचष्टे- प्रतिदृष्टान्तमिति / उपसंहरति- एवमिति, प्रतिदृष्टान्तस्य हेतुत्वेपि दृष्टान्तस्याऽहेतुत्वं नोपपद्यते इत्यर्थः / अत्र विनिगमनामाह- स चेति, सः= दृष्टान्तः, हेतुः= साधकः / अत्र- "कथमहेतुर्न स्यात् " इतिपाठान्तरं तु सूत्रवार्तिकविरुद्धमेव प्रतिभाति / अप्रतिषिद्धस्य= अदुष्टस्य साधकत्वं युक्तमेवेति लोष्टलक्षणदृष्टान्तस्यात्मनि क्रियावत्त्वसाधकत्वमुपपन्नमेवेति नाकाशलक्षणप्रतिदृष्टान्तेनात्मनि क्रियावत्त्वस्य बाधः संभवतीत्यर्थः / अत्र " साधकः” इति पाठो न युक्त इति प्रतिभाति // 11 // अनुत्पत्तिसमां जातिं लक्षयति- प्रागिति, उत्पत्तेः प्राक् पदार्थे कारणाभावात्= साध्यसाधकाभावात्= हेत्वभावात् साध्याभावप्रदर्शनमनुत्पत्तिसमा जातिरिति सूत्रान्वयः / व्याचष्टे- अनित्य इति, प्रयत्नानन्तरीयकत्वात्= प्रयत्नानन्तरभावित्वात् , यत्र यत्र प्रयत्नानन्तरभावित्वं तत्र तत्र जन्यत्वं तेन चानित्यत्वं स्पष्टमेव / अनुत्पत्तिसमामाह-प्रागुत्पत्तेरिति, यदा हि प्रागुत्पत्तेः शब्द एव नास्ति लदा शब्दे प्रयत्नानन्तरीयकत्वं कथं स्यान्-आधारं विना तदाधेयानुपपत्तेरिति स्पष्टमेव, तदभावात्= प्रयत्नानन्तरीयकत्वलक्षणस्यानित्यत्वकारणस्याभावात् / उपसंहरति- नित्यस्येति, एवं नित्यस्य शब्दस्योत्पत्त्यभा. वादनित्यत्वं नोपपद्यते इत्येवमनुत्पत्तिसमा जातिर्विज्ञेयेत्यर्थः। निर्वचनमाह- अनुत्पत्त्येति / प्रकृतेऽनुत्पत्या शब्दस्यानुत्पत्त्या, प्रत्यवस्थानम् = नित्यत्वप्रत्यवस्थानमित्यनुत्पत्तिसम इत्यन्वयः, स्पष्टमन्यत् 12

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500