Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 442
________________ शून्यवादनिरासः] - न्यायभाष्यमा 411 बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् // 36 // मिथ्याबुद्धेश्वार्थवदप्रतिषेधः, कस्मात् ?, निमित्तोपलम्भात् सद्भावोपलम्भाच्च= उपलभ्यते मिथ्याबुद्धिनिमित्तं मिथ्याबुद्धिश्च प्रत्यात्ममुत्पन्ना गृह्यते- संवेद्यत्वात्. तस्मात् मिथ्याबुद्धिरप्यस्तीति // 36 // ___ तत्त्वप्रधानभेदाच मिथ्याबुद्धेर्दैविध्योपपत्तिः // 37 // ___ तत्त्वं स्थाणुरिति. प्रधानं पुरुष इति. तत्त्वप्रधानयोरलोपात= भेदात् स्थाणौ पुरुष इति मिथ्याबुद्धिरुत्पद्यते- सामान्यग्रहणात्, एवं पताकायां बलाकेति लोष्टे कपोत इति, न त्वऽसमाने विषये मिथ्याबुद्धीनां समावेशः- सामान्यग्रहणव्यवस्थानात् / यस्य तु निरात्मकम्= निरुपाख्यं सर्व तस्य समावेशः प्रसज्यते / गन्धादौ च प्रमेये गन्धादिबुद्धयो मिथ्याऽभिमतास्तत्त्वप्रधानयोः सामान्यग्रहणस्य चाभावात् तत्त्वबुद्धय एव भवन्ति, तस्मादयुक्तमेतत्- 'प्रमाणमप्रेयबुद्धयो मिथ्या' इति // 37 // मिथ्यात्वे इत्यर्थः, एतदपि व्याचष्टे- निरात्मेति, सर्वस्य निरात्मकत्वे= सर्वशून्यत्वे एतन्नोपपद्यते इति न सर्वशून्यवाद उपपद्यते इत्यन्वयः // 35 // पदार्थसत्त्वं प्रतिपाद्य मिथ्याबुद्धेरपि सत्त्वं प्रतिपादयति- बुद्धेरिति, एवम्= पदार्थवद् बुद्धेःमिथ्याबुद्धेरपि सत्त्वं विज्ञेयम्- निमित्तस्य= कारणस्य सादृश्यादिकस्य स्वरूपसद्भावस्य चोपलम्भादिति सूत्रान्वयः / व्याचष्टे-मिथ्येति, अप्रतिषेधः= प्रतिषेधो नोपपद्यते इत्यर्थः / उक्ते हेतुं जिज्ञासतेकस्मादिति / हेतुमाह-निमित्तेति / हेतुवाक्यं व्याचष्टे- उपलभ्यते इति / निमित्तमुक्त्वा सद्भावमाहमिथ्येति / मिथ्याबुद्धिग्रहणेपि हेतुमाह- संवेद्यत्वादिति, परकीया मिथ्याबुद्धिश्चानुमानादिना संवेद्या / उपसंहरति- तस्मादिति / सर्व स्पष्टमेव / / 36 / / / मिथ्याबुद्धिनिमित्तस्य द्वविध्यमाह- तत्त्वेति, मिथ्याबुद्धेः= मिथ्याबुद्धिनिमित्तस्य तत्त्वप्रधानभेदाद् द्वैविध्योपपत्तिरित्यन्वयः, स्थाणौ या पुरुषबुद्धिः सा मिथ्याबुद्धिः सा हि स्थाणुं विना पुरुषं विना च न भवतीति तयोः कारणत्वं सिद्धं तत्र धर्मिभूतं स्थाण्वादिकं तत्वं पुरुषादिकं चारोप्यं प्रधानं भवति तयोश्च परस्परं भेदाद् मिथ्याबुद्धिनिमित्तस्य द्वैविध्यं सिद्धं तेन मिथ्याबुद्धीनां सत्त्वं सिद्धम्असतः कारणासंभवादिति सूत्रार्थः / व्याचष्टे- तत्त्वमिति, स्थाणोस्तत्त्वत्वम्- वास्तवत्वात् . पुरुषस्य प्रधानत्वम्- मिथ्याबुद्धिविषयत्वात् / स्थाणुपुरुषयोरभेदे हि स्थाणौ पुरुषबुद्धिर्मिथ्याबुद्धिर्न स्यादित्याशयः / मिथ्याबुद्धेरुत्पत्तौ हेतुमाह- सामान्येति, सामान्यग्रहणात्= स्थाणुपुरुषयोः सादृश्यग्रहणात् / मिथ्याबुद्धचन्तरमाह- एवमिति, मिथ्याबुद्धिरुत्पद्यते इत्यनेनान्वयः / नेति- असमाने विषये= असमानविषयविषयाणां मिथ्याबुद्धीनां समावेशो न भवति असदृशविषया मिथ्याबुद्धिर्न जायते इत्यर्थःसामान्यग्रहणव्यवस्थानात्= सादृश्यग्रहणस्य व्यवस्थापकत्वात्= सादृश्यग्रहणस्य मिथ्याबुद्धिकारणत्वात्. न हि शुक्तौ सुवर्णत्वज्ञानं जायते तत् कस्य हेतोः ? शुक्तिसुवर्णयोः सादृश्यग्रहणासंभवादित्यर्थः / बौद्धमते बाधकमाह-यस्येति, यस्य बौद्धस्य मते सर्व शून्यमेव तस्य मते सादृश्यासंभवेन सादृश्यग्रहणस्यासंभवादऽसमानेपि विषये मिथ्याबुद्धीनां समावेशः स्यात्= असदृशविषयापि मिथ्याबुद्धिरुत्पद्यतेत्यर्थः तथा च शुक्तौ लोहबुद्धिरपि स्यात् न चैवमस्तीति न सर्वशून्यत्वमुपपद्यते इत्यर्थः / तत्त्वबुद्धीनां स्वरूपमाहगन्धादाविति, तस्मिन् तद्बुद्धिस्तत्त्वबुद्धिरेवेत्यर्थः, मिथ्याभिमता बौद्धेनेत्यर्थः / गन्धादौ गन्धादिबुद्धीनां तत्त्वबुद्धित्वे हेतुमाह-तत्त्वेति, तत्त्वप्रधानयो दः सामान्यग्रहणं च मिथ्याबुद्धिकारणं तदभावे जायमाना बुद्धिस्तत्त्वबुद्धिर्भवतीत्यर्थः, गन्धादौ गन्धात्वादिज्ञानं तु तत्त्वज्ञानमेव- तस्मिंस्तदितिज्ञानत्वात् , न तु

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500