Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ तत्त्वज्ञानोत्पत्तिप्रकारः] न्यायभाष्यम्। 413 अस्त्वेतत् समाधिव्युत्थाननिमित्तं समाधिपत्यनीकं च. सति त्वेतस्मिन्. पूर्वकृतफलानुबन्धात् तदुत्पत्तिः // 41 // पूर्वकृतः= जन्मान्तरोपचितस्तत्त्वज्ञानहेतुर्धर्मप्रविवेकः फलानुबन्धः= योगाभ्याससामर्थ्य, निष्फले ह्यभ्यासे नाभ्यासमाद्रियेरन्. दृष्टं हि लौकिकेषु कर्मस्वाभ्याससामर्थ्यम् // 41 // प्रत्यनीकपरिहारार्थ च अरण्यगृहापुलिनादिषु योगाभ्यासोपदेशः // 42 // योगाभ्यासजनितो धर्मो जन्मान्तरेप्यनुवर्तते, प्रचयकाष्ठागते तत्त्वज्ञानहेतौ धर्मे प्रकृष्टायां समाधिभावनायां तत्त्वज्ञानमुत्पद्यते इति, दृष्टश्च समाधिनार्थविशेषप्राबल्याभिभवः- 'नाहमेतदश्रौषम् नाहमेतदज्ञासिपम्- अन्यत्र मे मनोऽभूत्' इत्याह लौकिक इति // 42 // यद्यर्थविशेषप्राबल्यादनिच्छतोपि बुद्धयुत्पत्तिरनुज्ञायते? सिद्धान्तसूत्रमवतारयति- अस्त्विति, एतत्= पूर्वोक्तं पदार्थप्राबल्यं क्षुदादिकं च समाधिव्युत्थाननिमित्तम् समाधिविघातकं समाधिप्रत्यनीकम्= समाधिविरुद्धं चास्तु. सति त्वेतस्मिन्= उक्ते समाधिप्रतिबन्धके सत्यपि पूर्वछतफलानुबन्धात्तदुत्पत्तिरिति सूत्रेणान्वयः / पूर्वेति- पूर्वकृतस्य= पूर्वजन्मन्यऽनुष्ठितस्य समाधेः फलानुबन्धात्= संस्कारानुरोधात्= संस्कारसमवायात् तदुत्पत्तिः= अत्र जन्मनि समाधिसिद्धिः संभवतीति न प्रतिबन्धकवशात् समाध्यभाव उपपद्यते. समाधिना च तत्वज्ञानसंभव इतिसूत्रार्थः / अत्र- "पूर्वकतः समाधिस्तस्य फलं संस्कारस्तस्यानुबन्धः स्थमा तस्मादिति सूत्रार्थः" इतितात्पर्यटीका / किं वा पूर्वकृतस्य पुण्यविशेषस्य फलानुबन्धात्= आत्मसमवेतादृष्टसामर्थ्यात् समाधिसिद्धिः संभवतीतिसूत्रार्थः / व्याचष्टे- पूर्वकृत इति, अत्र- "प्रविविच्यते= विशिष्यतेऽनेनेति प्रविवेकः धर्मश्चासौ प्रविवेकश्चेति धर्मप्रविवेकः= प्रकृष्टः संस्कारः स त्वात्मधर्मः" इति तात्पर्यटीका, धर्मप्रविवेकस्य फलानुबन्धमाह- फलेति, फलानुबन्धः= पूर्वकृतयोगाभ्यासस्य सामर्थ्य तस्मात् समाधिसिद्धिर्भवतीत्यर्थः, अभ्यासस्य साफल्यमाह-निष्फले इति / अभ्याससामध्ये प्रत्यक्षं प्रमाणयति- दृष्टभिति, सामर्थ्यम्= संस्कारः, अभ्यासेन संस्कारोत्पत्तिः प्रत्यक्षैव तथा च पूर्वकृतयोगाभ्यासेन वा पूर्वकृतसुकृतेन वा संस्कार उत्पद्यते तेन च संस्कारेणात्र समाधिसिद्धिः संभवतीत्यर्थः // 41 // अग्रिमसूत्रमवतारयति- प्रत्यनीकेति / अरण्येति-प्रत्यनीकस्य= समाधिप्रतिबन्धकस्य परि. हारार्थमेव अरण्ये गुहायां पुलिनादिषु= नदीतीरादिनिर्जनप्रदेशे एव योगाभ्यासस्य= समाध्यनुष्ठानस्य योगशास्त्रेणोपदेशः क्रियते तत्र समाधिविघातो न संभवति- विषयसांनिध्यासंभवादिति सूत्रार्थः / तथा च भगवद्गीतम्- "योगी युञ्जीत सततमात्मानं रहसि स्थितः" इति / व्याचष्टे- योगाभ्यासेति, धर्मःसंस्कारः, प्रचयकाष्ठागते इति- अत्र- "प्रचयकाष्ठा प्रचयावधिर्यतः परमपरःप्रचयो नास्ति तत्सहकारिशालितया प्रकृष्टायां समाधिभावनायां समाधिप्रयत्नः समाधिभावना तस्यामित्यर्थः" इति तात्पर्यटीका, प्रचयकाष्ठागते= अतिशयेन संधीभूते धर्मे= पूर्वकृतयोगाभ्यासजन्यसंस्कारे / प्रकृष्टायाम्= सिद्धायाम् / तत्त्वज्ञानोत्पत्तिप्रकारमुक्त्वा प्रतिबन्धकाभावमाह- दृष्टश्चेति / उदाहरति-नाहमिति, अग्रहणे हेतुमाहअन्यत्रेति, यथा हि मनसोऽन्यत्र संलग्नत्वादिन्द्रियसंयुक्तस्यापि विषयस्य ग्रहणं न भवति तथा मनसि समा घिसंलगेप्यर्थप्राबल्यमकिंचित्करमिति न समाध्यनुपपत्तिर्नतरां तत्त्वज्ञानोत्पत्त्यनुपपत्तिरित्यर्थः // 42 // अग्रिमसूत्रमवतारयति- यदीति, एषा पूर्वपक्षिमते शङ्का- पूर्वपक्षिणा बौद्धेनापि मोक्षावस्थायां विषयज्ञाननिवृत्तिस्वीकारात् . उक्तं च बौद्धैः " नीलादिज्ञानसंतानवासनोच्छेदसंभवा / चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता // " इति /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/09062fb4fcc26e98a9b62bd8b53b24a1d8525f55a40dd6190e51dff941fa619f.jpg)
Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500