Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ 400 प्रसन्नपदापरिभूषितम्- [4 अध्याये. २आह्निके आकाशासर्वगतत्वं वा // 19 // अर्थतन्नेष्यते= परमाणोरन्तर्नास्त्याकाशमिति ? असर्वगतत्वं प्रसज्यते इति // 19 // अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः // 20 // 'अन्तः' इति पिहितं कारणान्तरैः कारणमुच्यते, 'बहिः' इति च व्यवधायकमव्यवहितं कारणमेवोच्यते. तदेतत् कार्यद्रव्यस्य संभवति. नाऽणो:- अकार्यत्वात्= अकार्ये हि परमाणावऽन्तर्बहिरित्यस्याभावः, यत्र चास्य भावोऽणुकार्य तत् न परमाणुः, यतो हि नाल्पतरमस्ति स परमाणुरिति // 20 // सर्वसंयोगशब्दविभवाच सर्वगतम् // 21 // यत्र कचिदुत्पन्नाः शब्दा विभवन्त्याकाशे= तदाश्रया भवन्ति. मनोभिः परमाणुभिस्तत्कार्यैश्च संयोगा भवन्त्याकाशे. नाऽसंयुक्तमाकाशेन किंचिन्मूर्तद्रव्यमुपलभ्यते तस्मानाऽसर्वगतमिति // 21 // पूर्वपक्षी विपक्षे बाधकमाह- आकाशेति, यदि परमाणु काशेन समाविष्टस्तदाऽऽकाशस्याऽसर्वगतत्वं स्यात्तदपि न तवाभीष्टमित्युभयतः पाशारज्जुरिति सूत्रान्वयः। व्याचष्टे- अथेति / एतदपि व्याचष्टे- परमाणोरिति / पर्यवसितमाह- असर्वेति, आकाशस्यासर्वगतत्वं प्रसज्यते इत्यन्वयः // 19 / / सिद्धान्ती प्रत्याचष्टे- अन्तरिति, अन्तर्बहिःशब्दयोः कार्यद्रव्यस्य कारणान्तरवचनात्= अवयवविशेषवाचकत्वादकार्ये= अकार्यद्रव्ये निरवयवे परमाणौ तदभावः= अन्तर्बहिरवयवयोरसंभवात् परमा. णावाकाशसमावेशो न संभवति तथा चानित्यत्वापत्तिर्नास्तीति परमाणूनां पारिशेष्यात् सर्वशून्यापत्तिनास्तीति सूत्रार्थः / व्याचष्टे- अन्तरिति, कारणान्तरैः= बाह्यावयवैः पिहितम् आच्छादितं कारणम् अन्तर्भूतोऽवयवः अन्तइति= अन्तःशब्देनोच्यते, बहिःशब्देन चान्तर्भागस्य व्यवधायकं तदव्यवहितं य कारणम्= बाह्योऽवयव उच्यते इत्यन्वयः / पर्यवसितमाह- तदेतदिति, तदेतत्= उक्तमवयवलक्षणं कारणं कार्यद्रव्यस्य घटादेः संभवति न तु परमाणोः- अकार्यत्वात्= निरवयवत्वात् , निर वयवे चावयवाऽसंभवः स्पष्ट एव / उक्तं व्याचष्टे- अकार्ये इति / अन्तर्बहिरित्यस्य= अन्तर्बहिर्भागयोः / व्यतिरेकमाह- यत्रेति, यत्र= त्रसरेण्वादौ अस्य= अन्तर्बहिर्भागस्य भावः= सत्ता तदणुरपि कार्यमेव किं वाऽणोः कार्यमेव तच्च न परमाणु:- परमाणोरकार्यत्वादित्यन्वयः / परमाणुस्वरूपमाह- यत इति, तथा च परमसुक्ष्मे परमाणावन्तर्बहिर्भागौ न संभवत इति न सावयवत्वापत्तिस्तथा च नानित्यत्वापत्तिस्तथा च न सर्वशून्यत्वापत्तिरित्यर्थः // 20 // ___आकाशस्य परमाणौ समावेशाभावेपि सर्वगतत्वं समाधत्ते- सर्वेति, आकाशं सर्वगतम्- सर्वसंयोगात्= सर्वसंयोगित्वात् शब्दस्य विभवात्= व्यापनाचेत्यन्वयः, सर्वसंयोगिनः सर्वगतत्वं स्पष्टमेव. शब्दव्यापनं च सावयवे न संभवतीति शब्दव्यापनादपि निर वयवत्वं व्यापकत्वं चाकाशस्य सिद्धमिति सूत्रार्थः / ब्याचष्टे- यत्रेति, विभवन्ति= व्याप्नुवन्ति, तदेतद् व्यापनं च व्यापके एव संभवतीत्याकाशस्य सर्वगतत्वं प्राप्तम् / उक्तं व्याचष्टे- तदेति, तदाश्रयाः= आकाशसमवेता भवन्ति शब्दाः / आकाशस्य सर्वसंयोगमाह- मनोभिरिति, तत्कायें:= परमाणुकायें:, आकाशे= आकाशस्य, तथा च शरीरान्तर्वतिना मनसा संयोगेन सर्वसंयोगित्वं सुतरां सिद्धमित्याशयः / व्यतिरेकमाह- नेति / उपसंहरतितस्मादिति / आकाशमितिशेषः // 21 //
Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500