Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ परमाणुविवेचनम् न्यायभाष्यम्। मूर्तिमतां च संस्थानोपपत्तेः संयोगोपपत्तेश्च परमाणूनां सावयवत्वमितिहेत्वोः अनवस्थाकारित्वादनवस्थानुपपत्तेश्वाप्रतिषेधः // 25 // यावद मूर्तिमद् यावच्च संयुज्यते तत् सर्व सावयवमित्यनवस्थाकारिणाविमौ हेतू . सा चानवस्था नोपपद्यते. सत्यामनवस्थायां सत्यौ हेतू स्यातां. तस्मादप्रतिषेधोयं निरवयवत्वस्येति / विभागश्च विभज्यमानहानेर्नोपपद्यते तस्मात् प्रलयान्तता नोपपद्यते इति / अनवस्थायां च प्रत्यधिकरणं द्रव्यावयवानामानन्त्यात् परिमाणभेदानां गुरुत्वस्य चाग्रहणं समानपरिमाणत्वं चाऽवयवावयविनोः परमाण्ववयवविभागादूर्ध्वमिति // 25 // संयोग एकदेशवृत्तित्वाद् आश्रयम्= संयुक्तं परमाणुद्वयं न व्याप्नोतीति परमाणुसंयोगस्याव्यापकत्वाद् भागभक्तिः= परमाणौ भागोपचारो भवतीत्यन्वयः, संयुक्तव्यापनं चाकाशादौ प्रसिद्धम् / भागभक्ति व्याचष्टे- भागवानिवेति, अयम्= परमाणुः, इदं कुत्रोक्तमिति तु नावधार्यते। किं वैतत्प्रतिपादक संयोगोपपत्तेश्चेतिसूत्रभाष्यस्योत्तरपक्षभाष्यं विनष्टमित्यवधार्यम् / पूर्वोक्तं पुनः स्मारयति-विभागे इति / द्वितीयवाक्यमाह- तदिति, तदवयवस्य= परमाण्ववयवस्य, तदेतत् पूर्वत्र व्याख्यातम् / तथा च परमाणुविनाशासंभवान्न सर्वशून्यवाद उपपद्यते इत्याशयः // __अग्रिमसूत्रमवतारयति- मूर्तिमतामिति, परमाणूनां मूर्तिमताम्= मूर्तानां संस्थानोपपत्तेः= आकृतिमत्त्वात् 1 संयोगोपपत्तेः= संयुज्यमानत्वाञ्च 2 सावयवत्वमिति यौ हेतू पूर्वसूत्राभ्यामुक्तौ तयोरनवस्थाकारित्वात् सावयवत्वानवस्थासंपादकत्वादयुक्तत्वं विज्ञेयम्- ताभ्यां हेतुभ्यां परमाणुनिरवयवत्व. प्रतिषेधस्यासंभवादिति सूत्रेणान्वयः / उक्तसूत्रद्वयं सूत्रकारो निराकरोति- अनवस्थेति, परमाणुसावयवत्वसाधनायोक्तयोः “संस्थानोपपत्तेः" "संयोगोपपत्तेः” इति हेत्वोरनवस्थाकारित्वात्= सावयवत्वानवस्थासंपादकत्वात् अनवस्थानुपपत्तेः= सावयवत्वानवस्थायाश्चायुक्तत्वात् अप्रतिषेधः= परमाणूनां निरवयवत्वस्य प्रतिषेधो नोपपद्यते तथा च परमाणूनां निरवयवत्वेनाविनाशित्वात् सर्वशून्यता न संभवतीति सूत्रार्थः, यदि परमाल्पस्य परमाणोरपि सावयवत्वं स्यात्तदा कस्यापि निरवयवत्वं न स्यादित्युत्तरोत्तरं सावयवत्वप्रसत्त्या सावयवत्वानवस्था प्राप्नोति, एतादृशानवस्थायां च सुमेरुसर्षपयोः साम्यमापद्येत-- उभयोरप्यवयवानामानन्त्यात-सावयवत्वसमाप्तेरस्वीकारात, न च समेरुसर्षपयोः साम्यं कस्याप्यभीष्ट. मिति तन्निवृत्त्यर्थ परमाणौ सावयवत्वस्य समाप्तिः स्वीकार्येति परमाणोर्निरवयवत्वं सिद्धमित्याशयः / ___ व्याचक्षाणः पूर्वपक्षमनुवदति- यावदिति, यावत् यत् यत् मूर्तिमत्. यावत्= यद् यच्च संयुज्यते= संयुज्यमानं तदित्यन्वयः, सर्व सावयवम्- मूर्तिमत्= मूर्तत्वात् संयुज्यते= संयुज्यमानत्वाचेत्यर्थः / अत्र दोषमाह- इत्यनवस्थेति, इमौ= 'मूर्तत्वात् ' 'संयुज्यमानत्वाञ्च' इतीमौ / अस्त्वनवस्था को दोषः ? इत्याश याह- सेति, नोपपद्यतेन युक्ता-सदोषत्वात् , दोषश्चोक्त एव / यदि सावयवत्वानवस्था सती= उपपन्ना स्यात् तदोक्तौ हेतू सत्यौ= परमाणोः सावयवत्वसाधको स्यातामपि न चानवस्थोपपद्यते- सुमेरुसर्षपयोरपि साम्यप्रसङ्गादिति नोक्तौ हेतू सत्यौ तस्मादयम्= प्रकृतः परमाणुनिरवयवत्वस्य प्रतिषेधो नोपपद्यते इत्याह- सत्यामिति / परमाणोविभागेन स्वरूपहानिरेव स्यादिति परमाणुविभागो नोपपद्यते तस्मात् परमाणूनां नित्यत्वात प्रलयान्तता= सर्वशून्यता नोपपद्यते इत्याह-विभागश्चेति, अत्र “विभागस्य च विभज्यमानहानिनोंपपद्यते " इत्यपि पाठ उपलभ्यते, वार्तिकदर्शनेन तु " विभागस्य विभज्यमानैर्विनानुपपत्तेः" इतिपाठः प्रतिभाति संगतश्चायं पाठः / अनवस्थापक्षे दोषमाह- अनवस्थायामिति, परमाण्ववयवविभागादूध्वम्= परमाणूनामवयवविभागे स्वीकृते प्रत्यधिकरणम् प्रतिद्रव्यम्, द्रव्यावयवानामाऽऽनन्त्यापत्त्याऽवयवावयविनो: परिमाणभेदस्य गुरुत्वस्य= गुरुत्वभेदस्य च ग्रहणं न स्यात् तथा च सम
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e596b9904c1b43499d0db12f6ce4bb6ad035ab60f6cda012b6a51902413dac69.jpg)
Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500