Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 430
________________ अवयविविवेचनम् ] न्यायभाष्यम् / 399 न सर्वप्रलयाय कल्पते / निरवयवत्वं खलु परमाणोविभागैरल्पतरप्रसङ्गस्य (अभावात् ) यतो नाल्पीयस्तत्रावस्थानात् / लोष्टस्य खलु प्रविभज्यमानावयवस्याऽल्पतरमल्पतममुत्तरमुत्तरं भवति स चायमल्पतरप्रसङ्गः यस्मान्नाल्पतरमस्ति= यः परमोऽल्पस्तत्र निवर्तते. यतश्च नाल्पीयोस्ति तं परमाणुं प्रचक्ष्महे इति // 16 // परं वा त्रुटेः॥ 17 // अवयवविभागस्याऽनवस्थानाद् द्रव्याणामसंख्येयत्वात् त्रुटित्वनिवृत्तिरिति // 17 // अथेदानीमानुपलम्भिकः सर्वं नास्तीति मन्यमान आह आकाशव्यतिभेदात् तदनुपपत्तिः // 18 // तस्याऽणोर्निरवयवस्य नित्यस्यानुपपत्तिः, कस्मात् ?. आकाशव्यतिभेदात्= अन्तर्बहिवाणुराकाशेन समाविष्टः= व्यतिभिन्नो व्यतिभेदात् सावयवः सावयवत्वादनित्य इति // 18 // वयवविभागमाश्रित्य योयमवयविनो वृत्तिप्रतिषेधादभावः प्रसज्यते स परमाणुतो निवर्तते- परमाणोनिरवयवत्वेनावयवविभागांसंभवादिति न सर्वप्रलयः= सर्वशून्यं संभवतीत्यर्थः / ननु स्यादेवं यदि परमाणुर्निरवयवः स्यादित्याशङ्कय परमाणोर्निरवयवत्वमुपपादयति-निरवयवत्वमिति, अवयवविभागैः परमाणोरल्पतरप्रसङ्गस्याभावादेव निरवयवत्वं सिद्धम्- अवयवविभागैरल्पतरप्रसङ्गाश्रयस्यैव सावयवत्वात् , यतो नाल्पीयस्तत्रावयवविभागप्रसङ्गस्यावस्थानात्= समाप्तेः परमाणोश्च परं नाल्पीय इत्यवयवविभागासंभवाद् विनाशासंभवस्ततश्च परमाणूनां पारिशेष्यान्न सर्वशून्यापत्तिरित्यर्थः, विनाशश्चावयवविभागव्याप्य इत्यनुसंधेयम् / किं वा 'यतो नाल्पीयस्तत्र विभागैरल्पतरप्रसङ्गस्यावस्थानात् परमाणोनिरवयवत्त्वम्' इत्यन्वयः / उक्तमेव विशदयति- लोष्टस्येति, तत्र= तस्मात् , स्पष्टोयं ग्रन्थः / परमाणुस्वरूपमाह- यतश्चेति, परमाणोः परमाल्पत्वान्निरवयवत्वं तेन विभागाभावस्तेन विनाशाभावस्तेन च सर्वशून्यत्वाभावः सिद्धस्तथा चावयविस्वीकारेपि न कोपि दोष इत्यर्थः // 16 // सूत्रेण परमाणुस्वरूपमाह- परमिति, त्रुटेः परं यः स परमाणुरिति सूत्रार्थस्तथा चातिसूक्ष्मत्वात् परमाणोविभागो न संभवतीत्याशयः / " खियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः" इत्यमरः, "त्रुटिस्रसरेणुरित्यनर्थान्तरम् " इति तात्पर्यटीका / भाष्यकारः स्वाभिप्रायमाह- अवयवेति, यद्यवयवविभागस्य परमाणौ अनवस्था स्यात्= समाप्तिर्न स्यात्तदा द्रव्याणाम्= अवयवानामसंख्येयत्वात् त्रुटित्वस्य= सूक्ष्मत्वस्य निवृत्तिः स्यात् तथा च सुमेरुसर्षपयोरपि साम्यं स्यात्- अवयवानामानन्त्यात् न चैतद् युक्तमिति परमाणावऽवयवविभागस्य समाप्तिः स्वीकार्या= निरवयवत्वं स्वीकार्य तथा च परमाणुविनाशासंभवान्न सर्वशून्यतापत्तिः नापि सुमेरुसर्षपयोः साम्यापत्तिः- अवयवभूतपरमाणूनां संख्याया अतिवैषम्यादित्यर्थः, तथा च पूर्वोक्तरीत्याऽवयविनः प्रत्याख्यानं नोपपद्यते नाप्यवयवानामिति अवयवावयविनौ सिद्धावित्युपसंहारः / ग्रन्थकृता तूपक्रान्तस्यावयविसमर्थनस्योपसंहारो विस्मृत एवेत्यलम् // अत्र- " इत्यवयवावयविप्रकरणम्" इति वार्तिकम् // 17 // अग्रिमप्रकरणमुपक्रमते- अथेति, नोपलभते इत्यानुपलम्भिकः= सर्वशून्यवादी। पूर्वपक्षी परमाणोरनित्यत्वमाह- आकाशेति, आकाशव्यतिभेदात्= परमाणोरन्तः आकाशसमावेशात् सावयवत्वं तेन तत्= तस्य= नित्यत्वस्य= परमाणुनित्यत्वस्यानुपपत्तिरिति सूत्रान्वयः / व्याचष्टे- तस्येति / नित्यस्य नित्यत्वस्य / उक्ते हेतुमाह- आकाशेति, व्यतिभिन्नः= समाविष्टः= व्याप्तः, व्यतिभेदात्= समावेशात्= व्यापनात् , निरवयवे आकाशसमावेशो न संभवतीत्याकाशसमावेशात् सावयवस्तेनानित्यः परमाणुस्तथा च परमाणुविनाशात् सर्वशून्यत्वं सिद्धमित्यर्थः / स्पष्टार्थ सर्वम् / / 18 //


Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500