Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 408
________________ अपवर्गविवेचनम् ] न्यायभाष्यम्। 377 जराव्याधिप्रायणाऽनिष्टसंयोगेष्टवियोगप्रार्थितानुपपत्तिनिमित्तमनेकविधं यावद् दुःखमुत्पद्यते तं दुःखविकल्पं सुखमित्यभिमन्यते. सुखाङ्गभूतं दुःखं- न दुःखमनासाद्य शक्यं सुखमवाप्नुम्. तादर्थ्यात् सुखमेवेदमिति सुखसंज्ञोपहतप्रज्ञः- 'जायस्व म्रियस्व संघाव' इति संसारं नातिवर्तते. तदस्याः सुखसंज्ञायाः प्रतिपक्षो दुःखसंज्ञाभावनमुपदिश्यते. दुःखानुषङ्गाद् दुःखं जन्मेति न सुखस्याभावात् / यद्येवं कस्मात् 'दुःखं जन्म' इति नोच्यते ?. सोयमेवं वाच्ये यदेवमाह- "दुःखमेव जन्म 55" इति तेन सुखाभावं ज्ञापयतीति, जन्मविनिग्रहार्थीयो वै खल्वयमेवशब्दः, कथम् ? न दुःखं जन्म स्वरूपतः किं तु दुःखोपचारात्. एवं सुखमपीति. एतदऽनेनैव निवर्त्यते न तु दुःखमेव जन्मेति // 58 // दुःखोपदेशानन्तरमपवर्गः स प्रत्याख्यायते ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः // 59 // संरक्तः, घटते= यतते, घटमानस्य= यतमानस्याऽस्य= जीवस्य जन्मादिनाऽनिष्टसंयोगेनेष्टवियोगेन समीहितपदार्थाऽसिद्धया.चानेकविधं यावत्= यद् यद् दुःखमुत्पद्यते तं तं दुःखविकल्पम्= दुःखजातम्दुःखविशेष सुखमित्यभिमन्यते इत्यन्वयः / दुःखस्यावश्यम्भावे हेतुमाह- सुखानेति, दुःखं विना सुखं न लब्धुं शक्यते- दुःखस्य सुखाङ्गत्वादित्यर्थः / सुखसंज्ञोपहतप्रज्ञः= सुखानुभवेन नष्टप्रज्ञः= सुखाभिलाषान्धः तादात्= दुःखस्य सुखार्थत्वाद् दुःखमपि सुखमेवेदमिति मन्यते तेन जायस्व= जायते म्रियस्व= म्रियते संधाव= विविधयोनिषु संधावतीति संसारं नातिवर्तते / उपसंहरति- तदस्या इति, प्रतिपक्षः विरुद्धः, स्पष्टमन्यत् / अत्र- " पुनर्जायते पुनम्रियते जनित्वा म्रियते मृत्वा जायते तदिदं संधावनव्यापारप्रचय इत्यर्थः” इति तात्पर्यटीका / शङ्कते- यदीति, यद्येवम्= उक्तरीत्या यदि सुखमप्यस्ति तदा पञ्चपञ्चाशत्सूत्रे 'दुःखं जन्म' इति वक्तव्यमासीत् न तु "दु:खमेव जन्म " इति, सोयम्= सूत्रकारः एवम्= 'दुःखं जन्म' इति वक्तव्ये यदेवमाह- "दुःखमेव जन्म” इति तेन= एवशब्दप्रयोगेण सुखाभावं ज्ञापयतीति तत्र यत् सुखसत्त्वप्रतिपादनं तत् सिद्धान्तविरुद्धमित्यर्थः / सिद्धान्ती समाधत्ते- जन्मविनिग्रहेति, जन्मविनिग्रहार्थीयः= संसारनिवृत्त्यर्थोयम्- "दुःखमेव जन्म" इत्येवशब्दः- एवशब्देन जन्मनः केवलदुःखमयत्वज्ञानेन संसारे हेयत्वबुद्धिः संभवति नान्यथेति हेतोरेव एवशब्दः प्रयुक्तो न तु सुखाभावज्ञापनार्थमित्यर्थः / अत्र- "विनिग्रहः= विनिवृत्तिः स एवार्थः प्रवर्तते इति जन्मविनिग्रहार्थीयः यथा च मत्वर्थीय इति. एतदुक्तं भवति- जन्म दुःखमेवेति भावयितव्यं नात्र मनागपि सुखबुद्धिः कर्तव्या-अनेकानर्थपरम्परापातेनापवर्गप्रत्यूहप्रसङ्गात्" इति तात्पर्यटीका। किंवोक्त एवशब्दोऽयोगव्यवच्छेदपरो नान्ययोगव्यवच्छेदपर इत्यर्थः / उक्ते हेतुं जिज्ञासते- कथमिति / हेतुमाहनेति, दुःखोपचारात्= दुःखबाहुल्यात् , एवं सुखमपि= जन्म स्वरूपतः सुखात्मकमपि नास्ति किंतु सुखोपचारादेव- सुखदुःखयोरात्मवृत्तित्वेन जन्माभेदासंभवादित्यर्थः / एतत्= जन्म अनेन= दुःखसंज्ञाभावनेन निवर्त्यते इतिहेतोरेव “दुःखमेव जन्म” इत्युक्तं न तु सुखस्याभावादित्यर्थः / अत्र- "जन्मनोऽनेन विनिग्रहं शास्ति. सर्व दुःखमिति भावयन् दुःखसाधनानि नोपादत्ते अनुपाददानो विमुच्यते" इतिवार्तिकम् // 58 // // इति दुःखविवेचनं समाप्तम् // अपवर्गविवेचनमारभते- दुःखोपदेशानन्तरमिति / सः= अपवर्गः / पूर्वपक्षी अपवर्गाभावमाहऋणेति, यज्ञादिलक्षणानामृणानामविद्यादिलक्षणक्लेशानां कर्मलक्षणप्रवृत्तेश्चानुबन्धात्= नैरन्तर्यादपवर्गाभाव इति सूत्रान्वयः, अन्यत्सवै भाष्ये स्पष्टमेव, अत्र-“अनुबन्धः सर्वदा करणीयता" इति वार्तिकम् /


Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500