Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 403
________________ 372 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेप्रानिष्पत्तेनिष्पत्तिधर्मकं नाऽसत्- उपादाननियमात्= कस्यचिदुत्पत्तये किंचिदुपादेयं न सर्व सर्वस्येत्यऽसद्भावे नियमो नोपपद्यते इति / न सत्-प्रागुत्पत्तेविद्यमानस्योत्पत्तिरनुपपन्नेति / न सदसत्- सदसतो(धात्= 'सत्' इत्याभ्यनुज्ञा. 'असत्' इत्यर्थप्रतिषेधः एतयोाघातो वैधयं व्याघातादव्यतिरेकानुपपत्तिरिति // 48 // प्रागुत्पत्तेरुत्पत्तिधर्मकमऽसदित्यद्धा, कस्मात् ? उत्पादव्ययदर्शनात् // 49 // यत्पुनरुक्तम्- 'प्रागुत्पत्तेः कार्य नाऽसत्- उपादाननियमात् ' इति ? बुद्धिसिद्धं तु तदऽसत् // 50 // इदमस्योत्पत्तये समर्थ न सर्वमिति प्रागुत्पत्तेनियतकारणं कार्य बुद्धया सिद्धम्- उत्पत्तिनियमदर्शनात् तस्मादुपादाननियमस्योपपत्तिः / सति तु कार्ये प्रागुत्पत्तेरुत्पत्तिरेव नास्तीति॥५०॥ टीका / नेति- उत्पद्यमानं फलमुत्पत्तेः प्राक् नाऽसत्- असत उत्पत्तेरसंभवादन्यथा शशविषाणमप्युत्पयेत, न च सत्- सतोप्युत्पत्तेरसंभवात् , नापि सदसत्- सत्त्वासत्त्वयोः सामानाधिकरण्यासंभवादित्यर्थः, तृतीयकल्पे हेतुमाह- सदसतोरिति, सदसतो:= सत्त्वासत्त्वयोवैधात्= परस्परं विरुद्धत्वात्= सामानाधिकरण्यासंभवादिति सूत्रार्थः / व्याचष्टे- प्रागिति, निष्पत्तिधर्मकम्= उत्पद्यमानं फलादि वस्तु निष्पत्ते:= उत्पत्तेः प्राक् नाऽसदित्यन्वयः / उक्ते हेतुमाह- उपादानेति / हेतुवाक्यं व्याचष्टेकस्यचिदिति, कस्यचिदुत्पत्तये किंचिदुपादीयते न तु सर्वस्योत्पत्तये सर्वमुपादीयते इति कार्यकारणत्वयोनियमोऽसद्भावे= उत्पत्तेः प्राक् कार्यस्यासत्त्वपक्षे नोपपद्यते इत्यन्वयः, घटोत्पादनार्थ मृत्तिका गृह्यते न तु तन्त्वादि यद्युत्पत्तेः प्रागसदेव कार्य स्यात्तदा कार्यासत्त्वस्य सर्वत्राविशेषाद् तन्त्वादिभ्योपि घट उत्पद्येत न चोत्पद्यते तस्मान्नाऽसत् , सत्त्वपक्षे तु घटस्य मृत्तिकायां सत्त्वात् मृत्तिकातो घटोत्पत्तिः संभवतीत्यर्थः / अस्तु तर्हि कार्यमुत्पत्तेः प्राक् सदित्याशङ्कयाह-न सदिति / उक्ते हेतुमाह- प्रागिति सत्त्वं हि विद्यमानत्वं विद्यमानस्य चोत्पत्तिरनुपपन्नेति स्पष्टमेव / सत्त्वासत्त्वपक्षं निराकरोति-न सदसदिति / उक्ते हेतुमाह- सदसतोरिति / हेतुवाक्यं व्याचष्टे- सदिति, अर्थाभ्यनुज्ञा= पदार्थस्य विद्यमानता, प्रतिषेधः= अभावः, एतयोः= विद्यमानत्वाभावयोर्व्याघातः= परस्परं विरोधोस्ति तादृशविरोधादव्यतिरेकस्य= अभेदस्य= सामानाधिकरण्यस्यानुपपत्तिरिति सदसद्रूपत्वमपि न संभवतीति नाग्निहोत्रादीनां फलं संभवति- सत्त्वासत्त्वादिना स्वरूपानुपपत्तेरित्यर्थः // 48 // सिद्धान्तमाह- प्रागिति, उत्पत्तिधर्मकम्= कार्य प्रागुत्पत्तेरसत् इत्यद्धा= इतियुक्तमित्यर्थः / उक्ते हेतुं जिज्ञासते- कस्मादिति / सूत्रेण हेतुमाह- उत्पादेति, कार्यस्योत्पादो व्ययः= विनाशश्च दृश्यते तेनोत्पत्तेः प्रागसत्त्वं सिद्धमिति सूत्रार्थः, उत्पादविनाशाभ्यामनित्यत्वं तेन चोत्पत्तेः प्रागसत्त्वं फलस्य कार्यस्य सिद्धमित्याशयः / अत्र भाष्यं नास्ति // 49 // प्रागुत्पत्तेः कार्यासत्त्वप्रतिषेधकं पूर्वपक्षिवाक्यमनुवदति- यत्पुनरिति, तदेतत् पूर्वत्र व्याख्यातम् / प्रागुत्पत्तेः कार्यासत्त्वं समाधत्ते- बुद्धीति, तत्= कार्यम् प्रागुत्पत्तेरसदिति बुद्धिसिद्धम्= प्रमाणसिद्धमेव- असत्त्वाभावे तदुत्पादनार्थ यत्नो न स्यात् , न चैवं शशविषाणस्याप्युत्पत्तिः स्यादिति वाच्यम् , तस्य प्रागभावप्रतियोगित्वाभावात् कार्यस्य च प्रागभावप्रतियोगित्वादिति व्यतिरेकादिति सूत्रार्थः, किं वा प्रागुत्पत्तेरसदपि कार्य बुद्धिसिद्धम्= बुद्धिविषयीभूतमेव तथा च कार्यस्य बुद्धिविषयत्वादुक्तस्योपादाननियमस्यानुपपत्तिर्नास्ति- दर्शनानुकूल्येन घटाद्युत्पादनाथै मृदादिग्रहणसंभवात् तेन च कार्यकारणभावनियमोप्युपपन्न इतिसूत्रार्थः / व्याचष्टे- इदमिति, इदम्= मृद्दव्यमऽस्य= घटस्योत्पये समर्थम्= पर्याप्तं न सर्व तन्त्वादिकमित्येवंरूपेण प्रागुत्पत्तेः कार्य नियतं कारणं यस्य तत् नियतकारणं बुद्धया प्रमाणेन


Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500