Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ बुद्धिविवेचनम् ] न्यायभाष्यमा 303 चायं मनः प्रणिदधानश्चिरादपि कंचिदर्थ स्मरति नाऽकस्मात् / शत्वं च मनसो नास्तिज्ञानप्रतिषेधादिति // 31 // एतच्चव्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् // 32 // यदा खल्वयं व्यासक्तमनाः कचिद् देशे शर्करया कण्टकेन वा पादव्यथनमामोति तदाऽऽत्ममनस्संयोगविशेष एपितव्यः- दृष्टं हि दुःखं दुःखवेदनं चेति. तत्रायं समानः प्रतिपेधः, यदृच्छया तु न विशेष:- नाऽऽकस्मिकी क्रिया नाऽऽकस्मिकः संयोग इति // संस्कारयोरयोग्यत्वेनाप्रत्यक्षत्वादित्यर्थः, तत्र तथा च आत्मप्रदेशसंस्कारविषयाऽऽत्मप्रत्यक्षेण संवित्तिः= स्मृतिरनुपपन्ना- यद्यात्मप्रदेसंशस्कारयोः प्रत्यक्षं स्यात्तदा तत्स्मृतिरपि उक्तेच्छाकाले स्याद् न चैवमस्तीत्यर्थः / द्वितीयकल्पस्यानुपपत्तिमाह- सुरमूर्षयेति, प्रणिधानः= नियुञ्जानः, यदा हि मनःप्रणिधानादिना स्मरति तदा न यदृच्छिया= अकस्मात् स्मरणं वा संयोगविशेषो वा संभवतीत्यर्थः / तृतीयकल्पस्यानुपपत्तिमाह- ज्ञत्वमिति, मनसि ज्ञानसमवायस्य प्रतिषेधादित्यर्थः, तदेतत् "युगपज्ज्ञेयानुपलब्धेश्च 19" इत्यत्र द्रष्टव्यम् / तथा च शरीरादहिरात्मप्रदेशेन मनस्संनिकर्षों नोपपद्यते कारणाभावादित्यर्थः // 31 // अग्रिमसूत्रमवतारयति- एतदिति, एतत्= आत्मप्रेरणेत्यादिसूत्रप्रतिपादितं मनस्संयोगविशेषस्य निराकरणं वक्ष्यमाणेन मनस्संयोगनिराकरणेन समानमेवेत्ययुक्तमेवेत्यर्थः, किं वा एतत्= पूर्वोक्तो मनसंयोगो वक्ष्यमाणेन संयोगेन समान एवेत्यर्थः / व्यासक्तेति- व्यासक्तमनसः= नृत्यादिदर्शनसंलग्नमनसो जीवस्य पादव्यथनेन= पादादिव्यथाज्ञापकेन संयोगविशेषेण= मनस्संयोगेन पूर्वोक्तः संयोगविशेषः समानम्= तुल्य इत्यन्वयः, किं वा पूर्वोक्तं संयोगप्रत्याख्यानमेतत्संयोगप्रत्याख्यानेन समानम् - उभयोरप्यसंभवित्वादित्यन्वयः, यदा हि नृत्यादिकं पश्यत: कण्टकवेधो भवति तदा तादृशकण्टकवेधव्यथाया अनुभवो येन हेतुना जातेनात्ममनस्संयोगेन जायते तस्यावश्यकत्वात् तादृशव्यथानुभवस्य च सर्वप्रसिद्धत्वात् तनैव हेतुना शरिरावहिरप्यात्मप्रदेशैर्मनसः संयोगः संभवतीति पूर्वोक्तपरिहारो न युक्त इति किं वाऽकिंचित्कर इति सूत्रार्थः / अत्र- "एतच्च व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानं भवतीत्यऽपरिहारः / तस्मात् पूर्व एव परिहारः “नान्त: शरीरवृत्तित्वान्मस: 26" इति" इतिवार्तिकम् / ब्याचष्टे- यदेति, अयम्= जीवः, शर्करया= मृत्खण्डेन, तदा एतादशपाहव्यथानुभवकाले आत्ममनस्संयोगविशेषः= उक्तव्यथानुभवकारणीभूत आत्ममनस्संयोगः एषितव्यः= स्वीकार्य एव- मनःसंयोगं विनोक्तव्यथानुभवस्य निरूपयितुमशक्यत्वात् / उक्तपादव्यथायां प्रत्यक्षं प्रमाणयति- दृष्टमिति / उपसंहरति- तत्रेति, तत्र अत्र, अयम्= पूर्वोक्तः प्रतिषेधः समानः, यथा पूर्वोक्तात्मप्रेरणादिभिः शरीराद्वहिर्मनस्संयोगस्यानुपपत्तिः प्रदर्शिता तथात्रोदाहृतव्यथानुभवकालेप्यात्ममनसंयोगस्यानुपपत्तिः स्यात् आत्मनोऽन्यत्र व्यासक्तत्वेन मनःप्रेरणाद्यसंभवात् . न चैवं संभवति- एतादृशपादव्यथायाः प्रत्यक्षत्वेन तदनुभवकारणीभूतस्य मनस्संयोगस्यावश्यकत्वात् , शर्करादिना पादसंयोगश्च शरीराबहिरेवेति मनस्संयोगोपि शरीराद्वहिरेव स्वीकार्य एवं स्मृतिकारणीभूतोपि मनस्संयोगः शरीरादहिः संभवत्येवेति न तस्योक्तः प्रतिषेधः संभवतीत्यर्थः / उदाहृतमनस्संयोग आत्मप्रेरणेन तु न संभवति-- अन्यत्र व्यासक्तत्वात् मनसो ज्ञत्वादपि न संभवति- तस्य प्रतिषिद्धत्वात् , पारिशेष्याद् यदृच्छया वक्तव्यस्तदपि न संभवतियहच्छाया आकस्मिकत्वरूपत्वाद् आकस्मिकत्वं च निष्कारणकत्वमेव न च जायामानं निष्कारणं संभवतीति न मनसः क्रिया संयोगश्चाकस्मिकः- यहच्छया संभवतीति यथा शरीराताहिरात्ममनस्संयोगस्योक्तस्य स्मृतिकारणीभूतस्यानुपपत्तिस्तथोक्तव्यथानुभवकारणीभूतस्याप्यात्ममनस्संयोगस्यानुपपत्तिरिति
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2cbeb480cdcaddeb2dbd3346b0be7893a415e99dd941220481ec7c76ab2d4cc5.jpg)
Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500