Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ 322 प्रसन्नपदापरिभूषितम्- [3 अध्याये. २आह्निके___ यथाविषयं च ग्रहणं व्यक्तमेव- प्रत्यर्थनियतत्वाच्च बुद्धीनाम्= सामान्यविषयं च ग्रहणं स्वविषयं प्रति व्यक्तं विशेषविषयं च ग्रहणं स्वविषयं प्रति व्यक्तम्-प्रत्यर्थनियता हि बुद्धयः, तदिदमव्यक्तग्रहणं देशितं क विषये बुद्धयनवस्थानकारितं स्यादिति // धर्मिणस्तु धर्मभेदे बुद्धिनानात्वस्य भावाभावाभ्यां तदुपपत्तिः धर्मिणः खल्बर्थस्य समानाश्च धर्मा विशिष्टाश्च तेषु प्रत्यर्थनियताः= नाना बुद्धयस्ता उभय्यो यदि धर्मिणि वर्तन्ते तदा व्यक्तं ग्रहणं धर्मिणमभिप्रेत्य. यदा तु सामान्यग्रहणमात्रं तदाऽव्यक्तं ग्रहणमिति. एवं धर्मिणमभिप्रेत्य व्यक्ताव्यक्तयोर्ग्रहणयोरुपपत्तिरिति, न चेदमव्यक्तं ग्रहणं बुद्धेबर्बोद्धव्यस्य वाऽनवस्थायित्वादुपपद्यते इति // 46 // द्रव्यत्वादिकम् / तद्योगः= गृह्यमाणे तत्संवन्धः / उपसंहरति- तत्रेति, तत्र= एवं सामान्यविशेषधर्मयो)दे सिद्धे विशेषधर्मस्य ग्रहणं यन्न भवति तत् विशेषधर्मग्रहणस्य कारणाभावादेव संभवति न तु तत्र बुद्धेः क्षणिकत्वं कारणमिति बुद्धेः स्थिरत्वं सिद्धं क्षणिकत्वे कारणाभावादित्यर्थस्तथा च यत्राव्यक्तं ग्रहणं तत्रापि नोत्पन्नापवर्गिणी बुद्धिः / / यदि ग्रहणमव्यक्तं स्यात्तदा त्वदुक्तरीत्या तद्वशाद् बुद्धेः क्षणिकत्वं स्यादपि न चैवमस्ति किं तु ग्रहणमानं स्वविषयं प्रति व्यक्तमेवेति बुद्धेः स्थिरत्वमेव युक्तमित्युपपादयति- यथेति, यथाविषयम्= प्रतिविषयम् / उक्ते हेतुमाह- प्रत्यर्थेति, प्रत्यर्थनियतत्वात्= प्रतिपिषयं भिन्नत्वात् , यदि बुद्धीनां प्रतिविषयं भेदो न स्यात्तदा बहूनां ग्रहणे ग्रहणस्याव्यक्तत्वमपि स्यात् यथा वने दीपप्रकाशस्याधिकदेशव्याप्त्याऽव्यक्तत्वं. यदा च बुद्धीनां प्रतिविषयं भेदस्तदैकया बुद्धया एकस्यैव ग्रहणेन ग्रहणस्य व्यक्तत्वमेव संभवतीत्यर्थः / उक्तं विशदयति- सामान्येति, स्वविषयं प्रति= सामान्यांशं प्रति, स्वविषयं प्रति= विशेषांशं प्रति / उक्ते हेतुमाह- प्रत्यर्थेति, व्याख्यातमिदम् / अत्र-" तच्चार्थग्रहणं सामान्यतो विशेषतश्च यच्च सामान्यविषयं तत् सामान्य प्रति व्यक्तम् एवं विशेषविषयम् एवं तद्वद्विषयमिति" इतिवार्तिकम् . तद्वद्विषयं नाम सामान्यविशेषधर्मवद्विषयम्= धर्मिविषयकमपि ग्रहणं धर्मिणं प्रति व्यक्तमेवेत्यर्थः / उपसंहरति- तदिदमिति, देशितम्= उक्तम् , अव्यक्तं ग्रहणमेव नास्ति यत् कचिदपि विषये बुद्धथनवस्थानकारितं स्यात् तेन च बुद्धेः क्षणिकत्वं स्यादित्यर्थ इत्याक्षेपः // ग्रहणस्य व्यक्ताव्यक्तत्वे उपपादयति- धर्मिण इति, धर्मिणो धर्माणां सामान्यविशेषरूपेण द्वैविध्यं भवतीति धर्मभेदे सिद्धे तादृशधर्माणामेकयैव बुद्धया ग्रहणं न संभवतीति बुद्धीनां नानात्वं प्राप्तं तत्र बुद्धिनानात्वस्य= सामान्यविशेषोभयधर्मविषयकानेकबुद्धीनां भावे= सत्त्वे व्यक्तं ग्रहणं भवति तादृशबुद्धीनामभावे= सामान्यधर्ममात्रविषयकबुद्धिसत्त्वे चाव्यक्तं ग्रहणं भवतीत्येवं तदुपपत्तिः= ग्रहणस्य व्यक्ताव्यक्तत्वयोरुपपत्तिः संभवतीत्यर्थः / स्वयं व्याचष्टे-धर्मिण इति, समानाः= सामान्याः, विशिष्टाःविशेषाः, सन्तीति शेषः / तेषु= सामान्यविशेषधर्मेपु, प्रत्यर्थनियतत्वमाह- नानेति / ताः= बुद्धयः, उभय्यः= उभयविधाः= सामान्यधर्मविषया विशेषधर्मविषयाश्च धर्मिणि= धर्मिविषयका वर्तन्ते= जायन्ते यदा तदा धर्मिणमभिप्रेत्य ग्रहणं व्यक्तं भवति / अव्यक्तग्रहणमाह- यदेति, विशेषधर्माग्रहणे इत्यर्थः / पर्यवसितमाह- एवमिति, तथा चाव्यक्तग्रहणस्यापि स्वविषये सामान्यांशे व्यक्तत्वेपि धर्मण्यऽव्यक्तत्वं स्पष्टमेवेत्यर्थः / अत्र पूर्वपक्ष्याह- न चेदमिति, एवमव्यक्ते अहणे सिद्धेप्युक्तरीत्येदमव्यक्तं ग्रहणं बुद्धेबौद्धव्यस्य विषयस्य वा क्षणिकत्वान्नोपपद्यते किं तु ग्रहणहेतुविकल्पादेवोक्तादिति बुद्धेः स्थिरत्वमेव सिद्धं- क्षणिकत्वे कारणाभावादित्यर्थः / वस्तुतस्तु भाष्यमिदमसंगतमेव प्रतिभाति- पूर्वापरभाष्याभ्या संगतेरभावात्- पूर्वोत्तरभाष्ययोग्रहणस्य व्यक्तत्वप्रतिपादनादिति चिन्त्यम् // 46 // त्तः
Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500