Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेसंयोगादिसंबन्धो व्यतिरेकः अत्राऽव्यतिरेकोऽभेदाख्यसंबन्धः तत्पतिषेधै चासत्प्रत्ययसामानाधिकरण्यं यथा- 'न सन्ति कुण्डे बदराणि ' इति, 'असन् गौरश्वात्मना' 'अनश्वोगौः' इति च गवाश्वयोरव्यतिरेकः प्रतिषिध्यते= गवाश्वयोरेकत्वं नास्तीति, तस्मिन् प्रतिषिध्यमाने भावेन गवा सामाधिकरण्यमसत्प्रत्ययस्य- ' असन् गौरश्वात्मना' इति. यथा 'न सन्ति कुण्डे बदराणि' इति कुण्डे बदरसंयोगे प्रतिषिध्यमाने सद्भिरसत्प्रत्ययस्य सामाधिकरण्यमिति // 38 // न स्वभावसिद्धिः-आपेक्षिकत्वात् // 39 // अपेक्षाकृतम् आपेक्षिकम्, प्हस्वापेक्षाकृतं दीर्घ दीर्घापेक्षाकृतं हस्वम्, न स्वेनात्मनाऽवस्थितं किंचित् / कस्मात् 1. अपेक्षासामर्थ्यात्. तस्मान्न स्वभावसिद्धिर्भावानामिति // 39 // केणाऽसत्प्रत्ययेन सामानाधिकरण्यं भवतीत्यर्थः, भेदज्ञापनार्थमेवोक्तासत्प्रत्ययविषयत्वं भावानां संपाद्यते इतियावत् तथा चाऽसत्प्रत्ययसामानाधिकरणस्य भेदबोधनपरत्वादभावात्मकत्वबोधनपरत्वं न संभवतीति न सर्वस्य तुच्छत्वं संभवतीत्यर्थः / स्वयं व्याचष्टे- संयोगेति, अव्यतिरेकप्रतिपादनाथै संयोगादिर्व्यतिरेकसंबन्ध उक्तः / अव्यतिरेकपदार्थमाह- अत्रेति / तत्प्रतिषेधे= अभेदप्रतिषे. धार्थमसत्प्रत्ययसामानाधिकरण्यं भवतीत्यर्थः, असत्प्रत्ययसामानाधिकरण्यमुदाहरति- न सन्तीति, 'कुण्डे बदराणि न सन्ति' इत्यत्र कुण्डे बदराणामसत्त्वं प्रतीयते इत्यसत्प्रत्ययसामानाधिकरण्यम्असत्प्रत्ययविषयत्वं बदराणां प्राप्तमित्यन्वयः। प्रकृतमाह- असन्निति, 'असन् गौरश्वात्मना' इत्यादिना गवाश्वयोरन्यतिरेकः= अभेदः प्रतिषिध्यते / एतदपि व्याचष्टे- गवाश्वयोरिति / पर्यवसितमाह- तस्मिनिति, तस्मिन्- अव्यतिरेके अभेदे प्रतिषिध्यमाने गवाश्वयोरभेदस्य प्रतिषेधार्थ भावपदार्थेन गवा 'असन् गौरश्वात्मना' इत्येवमसत्प्रत्ययस्य सामानाधिकरण्यं भवति न तु गोरभावात्मकत्वबोधनार्थमित्यर्थः / पुनरसत्प्रत्ययसामानाधिकरण्यमुदाहरति- यथेति / उदाहरणं ब्याचष्टे- कुण्डे इति, यथात्र कुण्डे बदरसंयोगे प्रतिषिध्यमाने सद्भिः= बदरैः 'न सन्ति ' इत्यसत्प्रत्ययसामानाधिकरण्यं भवति तथा प्रकृतेपि गवाश्वयोरभेदप्रतिषेधार्थमेव 'असन् गौरश्वात्मना' इत्यादिरूपेणासत्प्रत्ययसामानाधिकरण्यं भवति न तु गोस्तुच्छत्वबोधनार्थमित्यर्थः // 38 // पूर्वपक्षी पूर्वसत्रोक्तां भावानां स्वभावसिद्धिं सत्त्वसिद्धिहेतुभूतां निराकरोति-नेति, भावानामुक्ता स्वभावसिद्धिर्न संभवति- आपेक्षिकत्वात् परस्परं सापेक्षत्वात् यथा ह्रस्वापेक्षं दीर्घ दीर्घापेक्षं च ह्रस्वं तथा पटादिभेदापेक्षो घटादिर्घटादिभेदापेक्षश्च पटादिरिति न कस्यापि स्वभावेन= स्वरूपमात्रेण सिद्धिः संभवति यच परापेक्षं तत् तुच्छमेव यथा जपाकुसुमापेक्षं स्फटिकस्यारुण्यं तथा च सर्व सापेक्षत्वात् तुच्छमेवेति सूत्रार्थः / व्याचष्टे- अपेक्षेति, अपेक्षाकृतम्= अपेक्षया सिद्धमित्यर्थः, एषा चापेक्षिकशब्दस्य व्यत्पत्तिः। सत्रार्थमाह-हस्वेति / आत्मना= स्वस्वरूपेण. अवस्थितम= सि किमपि नास्तीत्यन्वयः / अत्र हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- अपेक्षेति, अपेक्षायाः साम र्थ्यात्= अपेक्षाया इदं सामर्थ्य यत् सापेक्षं तुच्छं करोतीत्यर्थः, किं वा अपेक्षासामर्थ्यात् नाम अपेक्षाप्रयोजनयोगात् यदि हस्वादिकं स्वरूपसिद्धं स्यात्तदाऽपेक्षाप्रयोजनम् = सापेक्षत्वं तस्य न स्यादित्यर्थः / सापेक्षत्वादितियावत / यदि हस्वादिकं स्वभावेन= स्वरूपेण सिद्धं स्यात्तदा. दीर्घाद्यपेक्षं न स्याद् अस्ति च दीर्घाद्यपेक्षमिति न ह्रस्वादिकं स्वभावसिद्धं संभवति तेन च स्वभावसिद्धेरभावः प्राप्त इति तुच्छत्वं सिद्धमेवमन्यत्रापि सर्वत्र तुच्छत्वं विज्ञेयमित्याशयः / उपसंहरति- तस्मादिति / स्वभावसिद्धेरभावात्तुच्छत्वं सिद्धमित्यर्थः // 39 //

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500