Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 387
________________ 356 प्रसन्नपदापरिभूषितम्- [4 अध्याये. १आह्निकेअनिमित्तनिमित्तत्वाद् नानिमित्ततः // 23 // " अनिमित्ततो भावोत्पत्तिः" इत्युच्यते. यतश्चोत्पद्यते तन्निमित्तम्, अनिमित्तस्य निमित्तत्वाद् नानिमित्ता भावोत्पत्तिरिति // 23 // निमित्ताऽनिमित्तयोरर्थान्तरभावादप्रतिषेधः // 24 // अन्यद्धि निमित्तम् अन्यच्च निमित्तप्रत्याख्यानं. न च प्रत्याख्यानमेव प्रत्याख्येयं यथा'अनुदकः कमण्डलुः' इति नोदकप्रतिषेध उदकं भवतीति // स खल्वयं वादः ' अकर्मनिमित्तः शरीरादिसर्गः' इत्येतस्मान्न भिद्यते अभेदात् तत्प्रतिषेधेनैव प्रतिषिद्धो वेदितव्य इति // 24 // अन्ये तु मन्यन्ते सर्वमनित्यम्- उत्पत्तिविनाशधर्मकत्वात् // 25 // किमनित्यं नाम ?, यस्य कदाचिद् भावस्तदनित्यम्= उत्पत्तिधर्मकमनुत्पन्नं नास्ति. निमित्तकारणरहितमेव दृष्टमिति शरीरसगोपि तथा= निर्निमित्त एव, ईश्वरादिकं चोक्तं निमित्तकारणमेव स्यात् निमित्तकारणस्य च प्रतिषेधे कृते ईश्वरादीनामकारणत्वं सिद्धमित्यर्थः / / 22 / / उक्तं प्रत्याचष्टे- अनिमित्तेति, अनिमित्ततः= निमित्तकारणं विना कार्योत्पत्तिर्न संभवतित्वदुक्तस्याऽनिमित्तस्याऽपि निमित्तत्वसंभवात्- अनिमित्ततस्त्वया कार्योत्पत्तेरुक्तत्वादिति सूत्रार्थः / व्याचक्षाणः पूर्वपक्षमनुवदति- अनिमित्तत इति / निमित्तलक्षणमाह- यत इति / स्ववक्तव्यमाहअनिमित्तस्येति, भावोत्पत्तिरनिमित्ता न संभवति- अनिमित्तस्यैव निमित्तत्वसंभवादित्यन्वयः, स्पष्टमन्यत् // 23 // उक्तं पूर्वपक्षी प्रत्याचष्टे- निमित्तेति, निमित्तानिमित्तयोरर्थान्तरभावात= परस्परं भेदादनिमित्तस्य निमित्तत्वं नोपपद्यते इति पूर्वसूत्रोक्तः प्रतिषेधोऽनुपपन्न इति कार्योत्पत्तिरनिमित्तेति सिद्धं तेनेश्वरादीनां कारणत्वं न संभवतीति सूत्रार्थः / व्याचष्टे- अन्यदिति, निमित्तप्रत्याख्यानम्= अनिमित्तम्= निमित्ताभावः / स्ववक्तव्यमाह- न चेति, प्रकृते प्रत्याख्यानम्= निमित्तप्रत्याख्यानम्= निमित्ताभावः प्रत्याख्येयम्= निमित्तं न भवितुमर्हति- परस्परं विरोधादित्यर्थः, " अनिमित्ततः” इति हि निमित्तप्रत्याख्यानमेव तदेव कथं निमित्तं स्यात्- निषेधनिषेध्ययोरभेदासंभवादित्यन्वयः / उदाहरति- यथेति, यथोदकप्रतिषेध उदकं न संभवति तथा निमित्तप्रतिषेधरूपमऽनिमित्तमपि निमित्तं न संभवति अन्योथोदकप्रतिषेधेनाप्युदककार्य स्यादित्यर्थः // एतत्पूर्वपक्षसूत्रस्य सूत्रकारेण प्रत्याख्यानं न कृतं तस्य कारणमाह- स खल्विति, अत्र- "कस्मात् पुनः पूर्वपक्षः स्वयं सूत्रकारेण न निराकृत इत्यत आह भाष्यकारः स खल्वयम्" इति तात्पर्यटीका / अयं वादः एतत्सूत्रोक्तार्थः, तृतीयाध्यायद्वितीयाह्निके "भूतेभ्यः 63" इतिसूत्रे "अकर्मनिमित्तः शरीरादिसर्गः” इति यदुक्तं तस्मान्न भिद्यते- समानार्थत्वात् अभेदाच्च तत्प्रतिषेधेनैवायं वादः प्रतिषिद्धो वेदितव्यस्तस्य च प्रतिषेधस्तत्रैव द्रष्टव्य इत्यन्वयः, स्पष्टमन्यत् / अहं तु मन्ये एतत्पूर्वपक्षप्रत्याख्यानपरं सूत्रं भाष्यकारादपि पूर्वमेव विनष्टं स्यादिति // 24 // // इत्यनिमित्तकवादप्रत्याख्यानं समाप्तम् // __सर्वानित्यत्ववादमुपक्रमते- अन्ये इति / सर्वमिति, स्पष्टाथै सूत्रम् / अनित्यस्वरूपं जिज्ञासतेकिमिति / उत्तरमाह- यस्येति / उक्तं विशदयति- उत्पत्तिधर्मकमिति, उत्पत्तिधर्मकम् अनुत्पन्नम् उत्पत्तेः पूर्व नास्तीति उत्पत्त्यनन्तरभाविकालमात्रभावित्वेन कादाचित्कत्वं प्राप्तं तेनानित्यत्वं सिद्धम् ,

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500