Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मार्जकैः शोध्यमानोऽपि देहोऽशुद्धि न मुञ्चति । पण्डितैर्बोध्यमानोऽपि दुष्टः पापेऽनुरज्यते ॥१०॥ कथं सम्पाद्यते विद्या यदि श्रद्धा न विद्यते । क्षीरमेव यदा नास्ति कथामात्रं तदा दधि ॥११॥ दुर्विदग्धा हि चतुराः परदोषानुकीर्तने । गृध्रा एव प्रवीक्षन्ते वनमध्यस्थमामिषम् ॥१२॥ मूर्यो न लभते शान्ति गुरूणामुपदेशतः । शीतरश्मिकरस्पर्शान्नाऽश्मा द्रवति जातुचित् ॥१३॥ नरस्य भाग्यमाधत्ते गुणाढ्या वरवर्णिनी । चन्द्रस्य शोभां तनुते तारालङ्कृतयामिनी ॥१४॥ ज्योतिष्षु भानुरुत्कृष्टो यो लोकस्य प्रकाशकः । विद्वत्सु वैद्य एवाऽऽद्यो यः शोकस्य निवारकः ॥१५।। न शोभते विना पत्या भूषणैर्भूषिताऽङ्गना । विना दानेन नृपतिर्न वन्द्यः कोशवानपि ॥१६॥ गरुत्मानूर्ध्वगगने डयते न तु वायसः । प्रतिभावान् सुकाव्यानि कुरुते न तु मन्दधीः ।।१७।। सूनृतं साधुराचष्टे तिष्ठन्नप्यसतां गृहे । कोकिलः काकनीडेऽपि वधितो मञ्जु गायति ॥१८॥ लशुनस्योग्रगन्धेन विस्मार्यन्तेऽखिला गुणाः । दूरीभवन्ति मित्राणि वाक्पारुष्यान्महीपतेः ॥१९।। भ्रमन्त्युपसुमं नित्यं भ्रमरा मधुतृष्णया । नृत्यन्ति स्त्रीसंनिकर्षे युवानः सुखलिप्सया ॥२०॥ गौ ग्ध्वा तृणपर्णानि स्निग्धं दुग्धं प्रयच्छति । दुःखशोकौ वीक्ष्य कविः काव्यं निर्माति शर्मदम् ॥२१॥ ज्ञानी परित्यज्य सुखानि लोके, प्रमेयमन्विच्छति नित्यसत्यम् । अन्वेषते लोहचयं विहाय, स्वर्णं खनावाभरणं चिकीर्षुः ॥२२॥ भवन्ति लोके कवयः प्रकामं, किं कालिदासस्य तु ते समानाः? । ज्वलन्ति लोके बहवः स्फुलिङ्गाः, सूर्येण तेषां तुलना तु न स्यात् ॥२३॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92