Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
दोधकशतकम् *
१. वसन्तदोधकानि
कुहू कुहूरवमारटति पुंस्कोकिलोऽद्य हन्त । ज्ञातं, साधु विराजसे लोकेऽधुना वसन्त ! ॥१॥ निशि मरन्दरसवर्षणं दृष्ट्वा माकन्देषु । त्यजति को न याच्ञामहो जलदागमजलदेषु ॥२॥ मञ्जर्यः प्रतिपल्लवं सहकारस्य विभान्ति । अगुरुतिलकरचनप्रभास्तासु मधुकरा यान्ति ||३|| प्रतिशाखं निष्पत्रताम् ऋतुविभवेऽपि विभाव्य । हन्त मधूको विलपितः कुसुमदृगम्बु निपात्य ॥४॥ सिन्धुकरे गिरिपत्रकं सरिता दत्तं येन । ज्वलति पलाशवनावली विज्ञातं ननु तेन ॥५॥ गाम्भीर्यं सिन्धोरो गलितं वीचीभूय । कान्त ! कथं कुलिशायसे मधुमासेऽप्यवधूय ॥६॥ तनुलतिका यौवनसुमा मनसिजगन्धा हन्त । प्रोषितवल्लभमधुकरं द्रुतमुपगमय वसन्त ॥७॥ कृशा कृशेत्यनिशं रुषा वश्रर्मामवलोक्य । वदति मृषा न ममौषधं प्रियमानयति विशोध्य ॥८॥
डो. अभिराजराजेन्द्रमिश्रः
* यद्यपि संस्कृतदोधकशब्दस्यैव तद्भवरूपं हिन्दीभाषाया दोहा इति । तथापि उभयोः भाषयोः पृथक् स्वरूपं लक्षणञ्चाऽनयोः । विद्वांसोऽत्र प्रमाणम् ।
१२

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92