Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पिहू-पिहू न्विति जल्पसि प्रतिकाननमुन्मत्त । मामवलोक्य न लज्जसे चातक ! कथं त्वमत्र ? ॥९॥ अधरोत्तरमवलोकते को नु वसन्तबलेन । देवरतां यातोऽधुना पितामहोऽपि सुखेन ॥१०॥ अञ्जलिजलपानक्रमैः सरश्शनैः क्षयमेति । तदपि निदाघपुरस्सरे मधौ यशस्समुदेति ॥११॥ रसिको नवश्छविल्ल इव किंशुकतरुर्विभाति । प्राची पवनझरी न किं शठनायिकेव वाति ॥१२॥ समुपगते ऋतुवल्लभे कुसुमकोटिनिवहेन । विन्ध्यदरी श्रीमण्डिताऽऽख्यातुं शक्या केन ? ॥१३॥ अभवन् काकानां कृते ननु पिचुमन्दफलानि । माकन्दप्रचुरेऽप्यहो मधौ सरसमधुराणि ॥१४॥ प्रतिवेशिनि ! गच्छाम्यहम् अलमन्यथा विभाव्य । धेनुरियं परिचुम्बिता दुर्ललिता सम्भाव्य ॥१५॥ हरितश्शुकोऽसितः पिको वनं वर्णशतगामि ।
आयाते नु वसन्तके रक्ताऽहं प्रभवामि ॥१६॥ धिक्त्वामयि नवमल्लिके ! भवसि सपत्नी हन्त । प्रोषितपतिकां मामहो त्वमपि निहंसि वसन्त ॥१७॥ जाङ्गलिको ग्रामे स्थितो जननि ! तमीक्षितुमेमि । दृष्ट्वा नाऽऽयास्यसि सुते ! स्वयमथवाऽहमुपैमि ॥१८॥ शीतलपवनझरी कथं शनैः कदुष्णा भाति ? ज्ञातं साम्प्रतमेधते ग्रीष्मों मधुरपयाति ॥१९॥ दयिते ! त्वं न पृथग्वससि परितो मामसि हन्त ! कथमिति चेद् वक्ष्याम्यहं त्वमपि शृणुष्व वसन्त ! ॥२०॥ भ्रूभङ्गी सरितां जले, विधौ मुखं पश्यामि । ननु मयूरपिच्छे प्रिये ! कबरी तेऽनुभवामि ॥२१॥ हंसगतौ ते पदगति, वचनं पिकविरुतेषु । स्मितकं बाले ! भावये भिन्नेऽहनि जलजेषु ॥२२॥
१३

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92