Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पयासियं, तं तु नियवहियाए लेहावसु, जेण तुम्हाणं न वीसरेइ । तओ नरवई अहिमाणवसेणं नियभणियं अवितहं पिव मन्नतो नियअमच्चाओ वहियाए लेहावइ । तहाहि – बीयवइणो एव बीयं होइ, जह इह खेत्तं खेत्ताहिवइणो चेव त्ति । दुल्ललियमहीवालो एवं निण्णयं कासी । वुत्तं च -
बीजिन एव हि बीजं, क्षेत्रं भवतीह तद्वतामेव ।
दुर्ललितमहीपालो, निर्णयमेवं स्वयं चक्रे ॥ एवं नरिंदकयनीइं सोच्चा नीसासपरा पुत्तविरहिया सा कीरी तरुच्छिन्नसाहव्व धसत्ति धरणीए पडिया । कीरो वि तम्मि समए निटूरचित्तो तं पुत्तं घेत्तूणं दीणमुहं च पियं चइय सो झत्ति तओ मलयगिरि गओ । तओ मंतिजणपउत्तेहिं सीयलुवयारेहिं संपत्तचेयन्ना ससोएहिं लोगेहिं दिट्ठा सरणरहिया कीरी वि तत्तो उड्डीणा सा समत्थतित्थाणं सेहरसरिच्छे सत्तुंजयतित्थे गंतूण उसहसेणजुयं रिसहजिणीसरं भत्तीए पणमेइ । चउविहं पि आहारं चइत्तु नवकारसुमरणुज्जुत्ता भवभउव्विग्गा सा भावणाओ भावेइ -
न गिहं न य भत्तारो, न य सुयणा नेय अंगजाओ वि ।
सरणं इह संसारे, मह जिणमयं मुत्तुं ॥ एवं भावमाणी भवविरत्ता वि दुल्ललियनरिंदे गयचित्ता विहिविहियपाणचाया मज्झिमपरिणामजोएणं समग्गतिहुयणसिरीणं कंचीए कंचीए नयरीए सिरिचंदणसारसिट्ठिगेहे कयपुण्णा समुप्पन्ना ! बहुपुत्ताणं उवरिं जायत्तणेण सा पिऊणं अईव वल्लहा जाया । चंदलेहव्व नमणिज्जा नामेण चंदलेहा सा कमेण वुड्ढि पावित्था । पुव्वभवब्भासेण सभावओ जिणधम्मरया चंदलेहा उप्पन्नजाइसरणा असेसं नियकीरभवं जाणेइ । सम्मदसणरम्मं जिणवरधम्मं सम्मं आराहिती सा बाला साहुणीजणनिच्चसेवाए सत्थं पढेइ गुणेइ य । ___कमेण जिणमयवियारसुंदरकम्मप्पयडिपमुहगंथेसु कुसलत्तणं संपाविऊण विउसाणं अग्गिमा जाया । घरकम्मधम्मकज्जमि सव्वत्थ पुच्छणिज्जा सा होत्था । 'गुणनिवहो पुण गउरवं पावेइ इत्थ किं चुज्जं ?' अन्नदिणम्मि नियजणयं विनविऊणं तीए तेज-देसाओ रविरहतुरयाणं गव्वहरा बहुवेगा लक्खणोवेया सेराहा खुंगाहा हंसुलया उक्कनाहा वुल्लाहा नीलुय-कालुयपमुहा तुरंगमा आणाविया । ते य पुरपरिसरसरियातीरम्मि तरुच्छायाए बंधाविया । दिट्ठा य ते सुररायतुरग व्व कास चित्तं न हरेइरे ।
अन्नदिवसम्मि नरवई अच्चब्भुयकोउगाउलियचित्तो विहगाहिवविजयवेगधरे ते वरतुरए पिक्खइ । पिक्खिऊण स महारायो अतुल्लेण वि मुल्लेण सयं ते तुरंगमे मग्गेइ । सिट्ठी वि धूयाए निवारिओ संतो नेव वियरेइ । अन्नदिणम्मि रण्णा नियतुरगीणं गब्भकए अब्भत्थिओ सेट्ठी तणयाए वयणेणं नियवरकिसोरे देइ । रण्णा पइवच्छरं नियकिसोरीसुं ते किसोरा संचारिया पंचवरिसाणि जाव, तत्तो बहवो हया संजाया ।
१. चोद्यमाश्चर्यम् ॥ २. विहगाधिपः गरुडः ।।
७०

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92