Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ नायं नाउं भुवणमहियं चंदलेहासईए, सम्मत्तम्मी वयचयमहा-रुक्खमूलायमाणे । नो कायव्वो नरगजणगो जीवियंते वि भंगो, जेणं तुब्भे लहह सयलं सासयं मुक्खसुक्खं ॥ उवएसोचरित्तं चंदलेहाए, सम्मत्तगुणदीवणं । सोच्चा धरेह सम्मत्तं, सासयसोक्खसाहणं ॥ सम्मत्तविसुद्धीए चंदलेहाए कहा समत्ता ॥ - सम्मत्तसत्तरिवित्तीए परवंचणम्मि वणियस्स कहा (२) नियकुडुंबरक्खठें, जं जं पावं हि किज्जइ । पावस्सोदयकालंम्मि, हुंति न ते सहेज्जगा ॥ एगम्मि नयरे एगो वाणियगो अंतराऽऽवणे ववहरइ । एगा आभीरी उज्जुगा दो रूवगे घेत्तूण कप्पासनिमित्तमुवट्ठिया । कप्पासो य तया समहग्यो य वट्टइ । तेण वाणियेण एगस्स रूवगस्स दो वारे तोलेउं कप्पासो दिण्णो । सा जाणइ 'दोण्ह वि रूवगाणं दिन्नो' त्ति सा पोट्टलयं बंधेउं गया । पच्छा सो वाणियगो चिंतेइ – ‘एस रूवगो मुहा लद्धो, तओ अहं एयं उवभुंजामि' । तेण तस्स रूवगस्स समियं, घयं गुलं च किणिऊणं घरे विसज्जियं । भज्जा संलत्ता - घयपुग्ने करेज्जासि त्ति । ताए कया घयपुण्णा । एत्थंतरे ऊसुगो जामाउगो सवयंसगो गेहे आगओ । सो ते य घयपूरे भुंजिऊणं गया । वाणियगो पहाओ भोयणत्थमुवगओ । ताए साभावियं भत्तं परिवेसियं । तेण भन्नइ – 'किं न कया घयपूरया ?' ताए भणियं - 'कया, परं जामाउगेण सवयंसेण खइया' । सो चिंतेइ – 'पेच्छ, जारिसं कयं मया तारिसं पावियं । सा वराई आभीरी मए परनिमित्तं वंचिआ, तह य अप्पा अपुन्नेण संजोइओ' । सो य सचिंतो सरीरचिंताए निग्गओ । गिम्हो य तया वट्टइ । सो य मज्झण्हवेलाए कयसरीरचितो एगस्स रुक्खस्स हेट्ठा वीसमइ । साहू य तेणोगासेण भिक्खानिमित्तं जाइ । तेण सो भन्नइ - 'भयवं ! एत्थ रुक्खच्छायाए वीसमह मया समाणं' ति । साहुणा भणियं – 'तुरियं मए नियकज्जेणं गंतव्वं' । वणिएण भणियं – 'किं भयवं ! को वि परकज्जेणाऽवि गच्छइ ?' साहुणा १. मन्दाक्रान्ता च्छन्दः ।। २. समितं-पिष्टम् । ३. तेनावकाशेन - तेन मार्गेण । ७८

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92