Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 89
________________ भणियं – 'जहा तुम चिय भज्जाइनिमित्तं किलिस्ससि' । ‘स मर्मणीव स्पृष्टः' तेणेव एक्कवयणेण संबुद्धो भणइ – 'भयवं ! तुब्भे कत्थ अच्छह ?' तेण भन्नइ – 'उज्जाणे' । तओ तं साहुं कयपज्जत्तियं नाऊण तस्स सगासं गओ । धम्मं सोउं भणइ – ‘पव्वयामि जाव सयणं आपुच्छामि' । गओ निययं घरं । बंधवे भज्जं च भणइ – 'जहा आवणे ववहरंतस्स तुच्छो लाभगो, ता दिसावाणिज्जं करेमि । दो य सत्थवाहा । तत्थेगो मुल्लभंडं दाऊण सुहेण इट्ठपुरं पावेइ । तत्थ य विद्वत्तं धणं न किंचि गिण्हइ । बीओ न किंचि भंडमुल्लं देइ, पुव्वविढत्तं च लुंपेइ । तओ कहेह कयरेण सत्थेण सह वच्चामि ?' सयणेण भणियं – 'पढमेण सह वच्चसु' । तेहिं सो समणुन्नाओ बंधुसंगओ गओ उज्जाणं । तेहिं भन्नइ – 'कयरो सत्थवाहो ?' तेण भन्नइ – 'नणु परलोगसत्थवाहो एस साहू असोगच्छायाए उवविट्ठो । नियएणं भंडएण ववहरावेइ । एएण सह निव्वाणपट्टणं जामि' त्ति एवं वोत्तूण सो पव्वइओ अप्पकल्लाणं च तेण साहियं । उवएसो - आहीरीवंचगस्सेह, परलोगसुहावहं । नच्चा नियंसणं तुम्हे भवेह अप्पसाहगा ॥ परवंचणम्मि वणिअस्स कहा समत्ता ॥ - उत्तरज्झयणसुत्ताओ ७९

Loading...

Page Navigation
1 ... 87 88 89 90 91 92